________________
४९६
व्यवहार-छेदसूत्रम्-२- १०/२५१ वृ. एवमेवानेनैव प्रकारेणानुपूर्व्या क्रमेण व्याघातिमं प्रतिपत्तव्यं नवरं रोगातंकैरभिभूतः सन् तत् प्रतिपद्यते । एतावान् विशेषः, यदि पुनरेभिर्वक्ष्यमाणैर्हेतुभिभ्रियेत तदा तत् व्याघातिमं बालमरणमपि स्यात्। तानेव हेतुनाहभा. [४३७९] वालच्छभल्ल विसविसूइकाए आयंकसन्निकोसलए।
उसास गद्व रज्जु उम सिवे घाए संबद्धो ।। वृ. व्यालो गोनसादिरच्छभल्लरुक्षो विषं विसूचिकाश्च प्रतीताः आतङ्कक्षयादिव्याधिः संज्ञिकोशलके कोशल श्रावके प्रत्यनीके संजात उच्छवासिरोधो गृध्रप्रष्टकरणरज्वा उत्कलंबनं अवमे दुर्भिक्षे अशिवे घातो विद्युदादिभिरभिघातः । संबद्धं वातेन हस्तपादादिजातमेतैर्हतुभिर्व्याघातिमं बालमरणमपि भवति । कथमित्याह- भा.[४३८०] बालेन गोणसादी खदितो हुज्जा सडिउमारदो।
कनोट्ठनासिगादी विभंगया वच्छभल्लेहिं ।। वृ. व्यालेन गोनसादिना स खादितो भवेत्ततः शटितुमारब्धवान् बालमरणमपि कुर्यात्, यदि वा अच्छभल्लेन रुक्षेण कर्णौष्टनाशिकादीनि विभग्नानि भवेयुस्ततो बालमरणमाश्रयतो विहादिहेतनाहभा.[४३८१] विसेण लद्धो होज्जा वा विसूइगा वा से उट्ठिया ।
आयंको वा कोई खइमादी उट्ठिया होज्जा॥ भा.[४३८२] तिन्निउ वारा किरिया तस्स कय हवेज्ज नो उ उवसंतो।
जहवोमे कोसलेणं सण्णिणा पंचसयाइं साहूणां ।। भा.[४३८३] रुद्धाइं अहंजं, भत्तं तु तुज्झ दाहामो,
लाभंतरं च नाउंलद्धेणं धनविक्कीयं ।। वृ.विषेण वा कश्चित् लब्धो भवेत् विसूचिका वा से तस्य उपस्थिता । आतङ्को वा कोऽपि क्षयादिस्तस्योत्थितो भवेत् तस्य च त्रीन् वारान् क्रिया कृता परं नोपशान्तस्ततो बालमरणं प्रतिपद्यते। तथा वा अवमे दुर्भिक्षे कोशलेन संज्ञिना श्रावकेण साधूनां पञ्चशतान्यन्यत्र गच्छन्ति निरुद्धानि, यथाहं भक्तं युष्माकं दास्यामि। तेन च पापीयसा लुब्धेन लाभान्तरालं लाभविशेष ज्ञात्वा धान्यं विक्रीतं । ततः । किमित्याहभा. [४३८४] तेनो उ वितिच्छेयं ऊसासनिरोहमादीनि कयाइ।
अनहीयसि तेहिं तु वेयणसाहूहि उमंमि ॥ वृ. ज्ञात्वा वृत्तिच्छेदं दुर्भिक्षे वेदनामनध्यासीतैरसद्दमानैरुच्छासनिरोधादीनि कृतानि केचिदुच्छासनिरोधकरणोतोऽपरे गृध्रपृष्टकरणतोऽन्ये रज्वा वैहायसविधानतो बालमरणं प्रतिपन्नवन्तः। भा.[४३८५] अभिघातो वा विज्जु गिरिभित्ती कोणयाइ वा हुज्जा ।
संबद्धहत्थपायाइ तेन वातेन होज्जाहि॥ वृ. प्रतिघातो विद्युता गिरिभित्तेः पतन्त्या गिरिकोणकाद्वा पततो भवेत्ततो बालमरणमथवा हस्तपादादयो वातेन सम्बद्धा भवेयुः । तत्र आश्रयते बालमरणं तथा चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org