________________
उद्देशक :- १०, मूलं - २५१, [ भा. ४३७२ ]
तेषां मार्गणगवेषणार्थे तत्प्रत्यासन्नग्रामाणां पञ्चानां दशानां वा घातनं दण्डनं कुर्यात् ।
सम्प्रति अन्तर्बहिर्व्याघात इति द्वारमाह
भा. [४३७३]
-
न पगासिज्ज लहुत्तं परीसह उदएण हुज्ज वाघातो । उप्पने वाघाते जो गीयत्थाण उववातो ।।
वृ.स भक्तप्रत्याख्याता गृहिणां न प्रकाश्यते । यतः कदाचित्परीषहस्योदयेन प्रत्याख्यानस्य व्याघातो विलोपः स्यात्, ततः समस्तस्यापि प्रवचनस्य लघुता जायते, उत्पद्यते च व्याघाते यो गीतार्थानामुपायः स प्रयोक्तव्य इति वाक्यशेषः ।
भा. [४३७४]
को गीयाण उवाओ संलेहगतो उ विज्जए अन्नो । अत्थहतो जो अन्नो इतरे उ गिलाण पडिकम्मं ॥ वसो वा द्वाविज्जइ अन्नसास्सतीए तंमि संथारे । कालगउत्तिय काउं संज्झाकालम्मि नीणंति ॥
भा. [४३७५]
-
-
वृ. भक्तप्रत्याख्याता द्विविध एकोऽनेकश्च । ते द्विविधा ज्ञाता अज्ञाताश्च । ज्ञातो नाम दण्डिकादीनां प्राकृतजनानां च विदितस्वरूपो यथा यावज्जीवमेव भक्त प्रत्याख्यातवान् तद्विपरीतोऽज्ञातः । तत्र यदि ज्ञातो भक्तपरिज्ञां न निस्तरति, तदा को गीतार्थानामुपायः प्रयोक्तव्यः ? उच्यते तदा स जवनिकान्तरितः स्थापितो यो वान्य उत्सहते स स्थाप्यते इतरस्य तु भक्तपरिज्ञाव्याघातवतो ग्लानपरिकर्म क्रियते । अथान्यसंलेखगतों न विद्यते नाप्यन्यः कश्चिदुत्सहते तदान्यस्यासत्यभावे वृषभः स्थाप्यते । तस्मिन् पूर्वभक्तप्रत्याख्यापकसक्ते संस्तारे ततो जवनिकान्तरितया लोकवन्दापनादि यतनया स करोति । यस्तु भक्तपरिज्ञाविलोपवान् सोऽल्पसागरिकमेकांते ध्रियते धृतस्य च ग्यानपरिकर्म तावत् क्रियते यावत् प्रथमालिकां करोति ततो जनमध्ये रात्रौ स कालगत इति प्रकाशः । स्वयं गमनेन सहायप्रदानतो वा सन्ध्याकाले तं निष्काशयन्ति । एतदेव भावयति -
भा. [४३७६]
Jain Education International
४९५
एवं तन्नायम्मी दंडगमादीहिं होइ जयणा उ । सयं गमनपेसणं वा खिसण चउरोनुग्धाया ॥
वृ. एवमुक्तेन प्रकारेण दण्डिकादिभिर्ज्ञायते भवति यतनां ज्ञातव्या प्रथमालिकाकरणे च स्वयं सर्वेषां साधूनां गमनं भवति । यदि वा स सहायस्यान्यत्र तस्य प्रेषणं यस्तु तं भक्तप्रत्या-ख्यानप्रतिभग्न एष इति तस्य प्रायश्चित्तं चत्वारो मासा अनुद्घाता गुरुकाः । यस्तु न ज्ञातः स यदि न निस्तरति तथापि न प्रवचनस्योड्डाहः । गतं सपराक्रमं भक्तप्रत्याख्यानमपराक्रममाहभा. [४३७७ ] सपरिक्कमे जो उगमो नियमा अपरक्कमंमि सो चेव ।
नवरं पुन नाणत्तं खीणे जंघाबले गच्छे ॥
वृ. सपराक्रमे भक्तप्रत्याख्याने यो गमोऽभिहितः स एवापराक्रमेऽपि नियमाद्वेदितव्यो नवरं पुनरिदं नानात्वमपराक्रमां क्षीणे जङ्घाबले भवति स्वगच्छे च । तथाहि क्षीणजङ्घाबले वृद्धत्वेन मर्तुकामः स गच्छे भक्तं प्रत्याचष्टे । सम्प्रति व्याघातिममाह
भा. [४३७८ ]
एमेव आनुपुव्वी रोगायंकेहिं नवरि अभिभूतो । बालमरपि सिया मरिज्जउ इमेहिं हेउहिं ||
For Private & Personal Use Only
www.jainelibrary.org