________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४३४३ ]
४९१ अथ तथापि स न विसहते न समाधि प्राप्नोति तदा तं तथाप्यविषहमाणं संस्तारगतं संचारयन्तिभा. [४३४४] संथारो मउओ तस्स समाहिहेउं तु होइ कायव्वो।
तह वि य अविसहमाणो समाहिहेउं उदाहरणं ॥ वृ. समाधिहेतोः समाधेरुत्पादनाय यस्तस्य संस्तारको मृदुको भवति कर्तव्यो यावत्पल्यङ्के तूल्या आलिङ्गनपट्टिकायाश्च समास्तरणमिति तथापि अविषहमाणे समाधिमलभमाणे समाधिहेतोः समाधिसम्पादनाय इदं वक्ष्यमाणमुदाहरणं प्रोत्साह्यतेऽनेनेत्युदाहरणं प्रोत्साहनं कर्तव्यं । भा.[४३४५] धीरपुरिसपन्नत्ते सप्पुरिसनिसेविए परमरम्मे ।
धन्ना सिलायलगया निरवेयक्खा निवज्जन्ति ।। ७. धन्यां केचन धीरपुरुषप्रज्ञप्ते तीर्थकरगणधरप्ररूपिते सत्पुरुष निषेविति तीर्थकरादिभिरासेविते परमरम्ये शिलातले गता व्यवस्थिता निरपेक्ष्याः परापेक्षारहिता निर्वाप्यन्ते नितरामभ्युद्यतमरणं प्रपद्यन्ते। भा.[४३४६] जति ताव सावयाकुल गिरिकंदर विसमकडयद्ग्गेस् ।
सोहित्ति उत्तिमटुं धितिधणियसहागया धीरो ।। भा. [४३४७] किं पुन अनगारसहायगेण अन्नेनं संगहबलेन ।
परलोइए न सक्का साहेउं उत्तमो अट्ठी ।। वृ. यदि तावत् धृतिरेव केवला धणियमत्यर्थं सहायो येषां ते धृतिधनिनः सहायका धीराः स्वापदाकुलेषु गिरिकन्दरेषु विषमेषु कटकेषु विषमेषु च दुर्गेषु उत्तमार्थं साधयन्ति । किं पुनरनगारसहायकेन परलोकेन परलोकार्थिनो अन्योन्यसंग्रबलेन शक्य साधयितुमुत्तमार्थः इति - भा. [४३४८] जिनवयणमप्पमेए महुरं कन्ना हुतिं सुणेतूणं ।
सक्का हु साहू मज्झे संसारमहोयहिं तरिउं॥ वृ. जिनवचनमप्रमेयं मधुरं ललितपदविन्यासात्मकत्वात् कर्णयोराहुतिमिव कर्णाहुति पावकस्य घृताहुतिरिव कर्णयोराप्पा(प्या)यमिति भावः शृण्वतां साधुमध्ये स्थितानां अक्लेशेन शक्यः संसारमहोदधिः तरितुमिति। भा.[४३४९] सव्वे सव्वट्ठाए सव्वन्नू सव्वकम्मभूमीसु।
सव्वगुरु सव्वमहिया सव्वे भेरुंमि अहिसित्ता ।। भा.[४३५०] सव्वाहिं वि लद्धीहिं सव्वे वि परीसहे पराइत्ता ।
सव्वे वि य तित्थयरा पातोवगया उ सिद्धिगया। वृ.सर्वे सर्वज्ञाः सर्वासुकर्मभूमिषु सर्वस्यामद्धायामतीतानागतरूपायां सर्वगुरवः सर्वमहिताः सर्वे मेरावभिषिक्ताः सर्वे आमर्पोषध्यादिभिलब्धिभिरुपेता: सर्वे च तीर्थकराः तीर्थप्रवर्तनशीलाः सर्वान् परीषहान् पराजित्य पादपोपगताः सिद्धिं गताः। भा.[४३५१] अवसेसा अनगारा अतीय पडुप्पन्नणा गया सव्वे ।
केइ पादोवगया पच्चक्खाणं गिणि केई ।। व. सर्वेऽपि च अनगाराः अतीताः प्रत्युत्पन्ना अनागताश्च केचित्प्रथमसंहननोपेताः पादपोपगताः केचित्प्रत्याख्यानं भक्तपरिज्ञां केचिदिङ्गिनी प्रतिपन्नाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org