________________
उद्देशक:-४, मूल - १०५, [भा. १९२१]
४५ वृ- अभ्युद्यतानामुद्यतविहारिणां स्थान परीक्ष्य, गाथायां सप्तमी षष्ठ्यर्थे, हीयमानकान् मुक्त्वा तिष्ठेत्। अथ केषुपदेषु हानिर्वृद्धिर्वा सूरिराह-तदेतत्कथ्यमानं निशामय।। तदेवाह[भा.१९२२] तवनियमसंजमाणंजहियं हानीन कप्पतेतत्थ।
तिगवुड्डी तिगसोही पंचविसुद्धी सुसिक्खाय।। वृ-यत्रतपोनियमसंयमानांहानिस्तत्रनकल्पतेवस्तुं,यत्रपुनस्त्रिकवृद्धिर्ज्ञानदर्शनचारित्रवृद्धिर्यत्र च त्रिकस्याहारोपधिशय्यारूपस्य शोधिर्यत्रच पञ्चानां पार्श्वस्थादिस्थानानां विशुद्धिस्तेप्वप्रवर्तनं यत्र चसुशिक्षाग्रहणे आसेवने चतत्र वस्तव्यम् । । साम्प्रतमेनामेवगाथां विवृणोति[भा.१९२३] बारसविहेतवे ऊइंदियनोइंदिए य नियमे उ।
संजमसत्तरसविहेहानी जहियं तहिन वसे।। यत्र द्वादशविघेतपसि इन्द्रियविषये च नियमे, संयमे सप्तदशविघे हानिस्तत्रन वसेत्।। [भा.१९२४] तवनियमसंजमाणं एएसिंचेव तिह तिगवृड्डी।
____ नाणादीन व तिण्हंतिगसुद्धी उगमादीणं ।। वृ- एतेषामेव त्रयाणां तपो-नियम-संयमानां वृद्धिस्त्रिकवृद्धिः, अथवा ज्ञानादीनां त्रयाणां वृद्धिस्त्रिकवृद्धिः । त्रयाणामुद्मादीनामुपलक्षणमेदाहारादीनां वा त्रयाणांशुद्धिस्त्रिकशुद्धिः।। [भा.१९२५] पासत्थेउसने कुसीलसंसत्ततह अहाच्छंदे ।
एएहिंजो विरहितो पंचविसुद्धो हवईसोउ।। वृ- पार्श्वस्थोअवसन्नः कुशीलः संसक्तोयथाच्छन्दएतेपञ्चापिप्राक्सप्रपञ्चप्ररूपिता एतैः स्थानों विरहितः सपञ्चविशुद्धोभवति । पञ्चविशुद्धावेव प्रकारान्तरमाह[भा.१९२६] पंचयमहव्वयाइंअहवावी नाण-दंसण-चरितं।
तव विनओ वियपंच उपंचविहचसंपयावावि।। वृ-काशब्दः प्रकारान्तरोपप्रदर्शनेपञ्चमहाव्रतानि।अथवाज्ञानदर्शनंचारित्रंतपो विनय इति पञ्च, यदि वा पञ्चविघा ज्ञानदर्शनचारित्रतपोवैयावृत्त्यभेदतः पञ्चप्रकारा उपसम्पत् पञ्च तैः पञ्चभिर्विशुद्धः पञ्चविशुद्धः सुशिक्षमाह[भा.१९२७] सोमनसिक्खसुसिक्खासा पुन आसेवने यगहणे य। -
दुविहाएविन हानीजत्थयतहियं निवासोउ।। वृ- शोभना शिक्षा सुशिक्षा । सा द्विविधा, तद्यथा-आसेवने ग्रहणे च । आसेवने प्रत्युपेक्षणादेः सामाचार्याग्रहणमागमस्य एतस्यां द्विविधायामपि यत्रन हानिस्तत्र निवासः कल्पते कर्तुम् ।। [भा.१९२८] एएसुठाणेसुं, सीयंतेचोदन्ति आयरिया।
. हाति उदासीना, नतंपसंसंतिआयरिया।। वृ- एतेषु स्थानेषु तपःप्रभृतिषु स्वयमाचार्या हीयमाना न दृश्यन्ते, शिष्यास्तु केचिसीदन्ति तान् सीदतो यत्राचार्याश्चोदयन्तितंगच्छं निवासयोग्यतया आचार्याः प्रशंसन्ति। यत्रपुनराचार्या उदासीना मध्यस्थाः सामाचार हापयति उपेक्षन्तेन तंप्रशंसन्त्याचार्याः नासौ गच्छ उपसम्पदनीय इत्यर्थः । किंः कारणमत आह[भा.१९२९] आयरिय उवज्झायानाणुन्नाया जिनेहिंसिप्पट्ठा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org