________________
४४
व्यवहार-छेदसूत्रम्-२-४/१०५ - [भा.१९१६] एवंसुद्धे निगमे । वइयाइअप्पडिबझंतो।
संविग्गमनोनाहिंतेहिं विदायव्यो संघाडो।। वृ- एवं शुद्धे निर्गमे जिकादिषु गोकुलादिष्वप्रतिबध्यमानः प्रतिबन्धमकुर्वन गच्छेत। तत्र यद्यपान्तराले संविग्नमनोज्ञाः सन्ति। ततस्तैः सह मिलित्वा गन्तव्यं, तैरपि च निर्गमनशुद्धत्वात ज्ञानाद्युपसम्पन्निमितं च चलितत्वादवश्यं संघाटो दातव्यः।। अथ यदा एकं द्वौ वा दिवसौ संघाटो न भवति व्याकुलत्वात, तदा कि कर्तव्यमत आह[भा.१९१७] एगवदो व दिवसे, संघाडत्थं एसो पडिच्छिज्जा ।
असतीएगा (गी) उजयणा उवहीन उवहम्मे।। वृ- एकं द्वौ दिवसौ स सङ्घटार्थं प्रतीक्षेत । असत्यभावे संघाटस्य एकाकी व्रजेत, तत्र च यतना कर्तव्या ।साचप्राक्कल्पाध्ययनेऽभिहिता । ततोउपधि!पहन्यते, यतनया प्रवृत्तत्वात।।उपसंहारमाह[भा.१९१८] एसो पढमो भंगो एवं सेसा कमेण जोएज्जा।
___आसन्नुजयठाणंगच्छेदारा यतत्थ इमे ।। वृ- एषोऽनन्तरोदितः प्रथमो भङ्ग । एवमुपदर्शितेन प्रकारेण शेषा अपि भङ्गका क्रमेण योक्तव्यास्तद्यथा-निर्गमनशुद्धःप्राग्वत, गमनाशुद्धोजिकादिषुप्रतिबनधकारणात।निगमनाशुद्धो दोषाकीर्णतया निर्गमनात, गमनशुद्धोव्रजिकादिष्वप्रतबन्धात निर्गमनाशुद्धो गमनाशुद्धश्च प्राग्वत। अथ प्रथमभङ्गवर्ती प्रशस्यः, कारणतो द्वितीयभङ्गवर्त्यपि। एवं च गच्छता तेन ये आसन्ना उद्यता उद्यतविहारिणस्तेषां स्थानंगच्छेत,तत्रच गतस्य परीक्षादिनिमित्तमिमानि द्वाराणिभवन्ति ।। तान्येवाह[भा.१९१९] पारिच्छहानि असती आगमनं निग्गमोअसंविगे।
निवेयणजयणमिसळंदीहखद्धं पडिच्छंति।। वृ-परीक्षा हानीति' हानिवृद्धिविषयाकर्तव्या,यत्रज्ञानादीनांहानिस्तत्रनवस्तव्यमन्यत्रवस्तव्यमिति भावः । 'असतित्ति' यस्य समीपं गच्छोपसम्पन्नस्तस्मिन सापेक्षे निरपेक्षेवा कालगतत्वेनासति, योऽन्यः स्थापितस्तस्य सकाशे स्थाव्यम । तस्मिन्नपि सीदति यावत्कुलादिस्थविराणामागमनं तावत्प्रतीक्षणीयं, तैरपिप्रतिचोदने कृते सीदति निर्गमो विधेयः, गच्छताचसंविग्नाभावेबहिर्वस्तव्यमसंविग्ने निवेदना कर्तव्या बहिर्वसत्यभावेतेष्वसंविग्नेषुनवरं यतना विधेया।तथाऽसंविग्नेषु वासं वसनं निसृष्टमनुज्ञातमेकरात्रमुत्कर्षतस्त्रीणि दिनानि, वर्षादिकारणतः पुनर्यतनया दीहखद्धमपि प्रचुरमपि दीर्घकालंप्रतीक्ष्यते। एष द्वारगाथासंक्षेपार्थः।।
साम्प्रतमेनामेव विवपीषुः प्रथमतः पारच्छहानिति द्वारमाह[भा.१९२०] पासत्थादिविरहितो, काहियमाईहि वा वि दोसेहिं।
संविग्गमपरितंतोसाहम्मियवच्छलो जाउ। वृ-अपान्तरालेपार्श्वस्थादिविरहितः पार्श्वस्थादिसंसर्गिविप्रमुक्तःकाथिकादिभिर्वाभावप्रधानोऽयं निर्देशः । काथिकत्वादिभिर्वा दोषैर्विप्रमुक्तस्तथा संविग्नोऽपरित्रान्तोऽपरिश्रान्तः सामाचार्यामिति गम्यते। तथा यःसाधर्मिकवत्सलः प्रवचनलिङ्गसाधर्मिकवात्सल्यपरायणःसः। [भा.१९२१] अब्भुजएसुठाणं, परिच्छिउंहीयमानएमोत्तुं।
केसुपदेसुंहानी, वुड्डी वातं निसामेहि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org