________________
उद्देशकः-४, मूल- १०५, [भा. १९०९]
४३ केवलमात्मोपयोगं नीताः,नापि परूषशिक्षाप्रदानादिना परिहापिताः परिहानि नीताः नाप्यन्यान्यपरित्राजनेन परिवर्धिताः । किन्त्वे (व) तावन्तो गुरुसमीपंप्रत्यानीताः । । चतुर्थमाह[भा.१९१०] उवसंपाविय पव्वावियाय अन्ने येतेसिसंगहिया।
एरिसएदेइगणंकामंतइयंपिपूएमो।।। वृ-येनबहवउपसम्पादिता उपसम्पदंग्राहिता बहवः परित्राजिताश्च, अन्येचतेषामुपसम्पादितानां परित्राजितानां चसम्बन्धिनः संगृहीतास्तेऽपिउपसम्पदंग्राहयिष्यन्ते परित्राजयिष्यन्ते चेत्यर्थः, ईशे चतुर्थे ददाति गणमाचार्य एकान्तयोग्यत्वात। न केवलमेतास्मिन, किन्तु काममतिशयेन तृतीयमपि पूजयामश्चतुर्थालाभेतमपियोग्यप्रशंसामइत्यर्थः। तत्रात्मपरोपनिक्षेपयोजनामाह[भा.१९११] तम्मिगणे अभिसितेसेसगभिक्खूगणअप्प निक्खेवो।
जेपुन फड्डगवतिया आयपरेतेसि निक्खेवो।। वृ-तस्मिन चतुर्थे तदभावे तृतीय वागणे पदे अभिषिक्तेशेषकभिक्षूणां तद्गणान्तर्वर्तिनामात्मनिक्षेपोभवति।ये पुनःस्पर्धकपतयस्तेषामात्मतः परतश्च निक्षेपः,स्पर्धकपतीनामात्मतस्तदाश्रितानां परतःस्पर्धकपतिद्वारेण तेषामुपनिक्षेपभावात।।
एवमात्मपरोपनिक्षेपो निरपेक्षेडपिकालगतेदृष्टव्यस्तथा चाह[भा.१९१२] एवंकालगतेठविहसेसाणआय निक्खेवो।
फड्डगवईयाणंपुनआयपरो होति निक्खेवो।। वृ- एवं निरपेक्षे सहसा कालगते पूर्वप्रकारेणान्यस्मिन स्थापिते शेषाणां गणान्तर्वर्तिनात्मनिक्षेपो भवति।स्पर्धकपतिकानांत्वात्मपरोपनिक्षेपः,स्पर्धकपतीनामात्मतस्तदाश्रितानांपरतोनिक्षेपइत्यर्थः ।। [भा.१९१३] उवसंपजणअरिहेअविजमाणांमि होईगंतव्वं ।
गमनंमिसुद्धसुद्धे चअमंगो होति नायव्वो।। वृ-उपसम्पदनाहेअविद्यमानेभवत्यन्यत्रगन्तव्यं तत्रचगमने (शुद्धा)शुद्धपदेसंयोगतश्चतुर्भङ्गी भवति ज्ञातव्याः तद्यथा-निर्गमने शुद्धो गमेन च शुद्ध इति प्रथमः, निर्गमने शुद्धो गमनेडशुद्ध इति द्वितीयः, निर्गमनेऽशुद्धोगमने शुद्ध इतितृतीयः, निर्गमनेऽशुद्धो गमने चाशुद्ध इतिचतुर्थः । गाथायां चउभङ्गो इति पुंस्त्वनिर्देशः प्राकृतत्वात।। तत्र प्रथमभङ्गाव्याख्यानार्थामाह[भा.१९१४] असतीएवायगस्स, जंवा तत्थत्थितंमिगहियंमि।
. संघाडोएगो वा दायव्वो असती एगागी।। वृ- यः कालिकमुत्कालिकं दृष्टिवादं वा वाचयति स नास्ति, ततस्तस्य वाचकस्याऽसत्यभावे, अथवायत्तत्रास्ति श्रुतंतत्सर्व गृहीतं ततस्तस्मिन्गृहीतेऽन्यसूत्राद्यर्थम, अन्यत्र व्रजति, तस्य च व्रजत एकः संघाटोदातव्यः । असति संघाटकाभावे एकाकी व्रजते।। [भा.१९१५] अहसव्वेसिंतेसिनस्थिअअवसंपयारिहो अन्नो।
___ सव्वे घेत्तुंगमनंजतियमेत्ताव इच्छंति।। वृ- अथ तेषां गच्छवर्तिनां साधूनां सर्वेषामान्य उपसम्पदार्हो नास्ति, ततः सर्वान गृहीत्वा गमनं कर्तव्यम।अथसर्वेगन्तुंनेच्छांति, तर्हियावन्मात्राइच्छन्ति तावन्मात्रैः सहगन्तव्यम । एष निर्गमशुद्ध उच्यते।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org