________________
४४१
उद्देशकः-१०, मूल - २५१, [भा.४०२१] प्रमादविषयं प्रायश्चित्तं । सम्प्रति पुरुषानाह[भा.४०२२] गुरुमाईया पुरिसातुल्लवराहे वितेसि नाणतं ।
परिणामगाइया वाइड्डिमनिक्खंत असहूवा ।। [भा.४०२३] पुमंवाल थिराचेवकयजोग्गा यसेयरा ।
अहवासभावतो पुरिसा होतिदारुणभद्दगा ।। वृ- गुर्वादयः पुरुषास्तेषां तुल्येऽप्यपराधे प्रायश्चित्तमधिकृत्य भवति नानात्वं । अथवा त्रिविधाः पुरुषाः परिणामकादयः परिणामिका अपरिणामका अतिपरिणामिकाश्च । तेषामपि तुल्येऽप्यपराधे प्रायश्चित्तमथवान्यथा भवति । अथवा अनेकविधा पुरुषाः, तद्यथा-ऋद्धिमन्निष्क्रान्ताः अऋद्धिमन्निष्क्रान्ताश्च असहाः ससहाश्च पुरुषाः पुरुषाः स्त्री नपुंसकानि च बालास्तरुणाश्च स्थिरा अस्थिराश्च कृतयोगाश्च सेतरा नाम सप्रतिपक्षा एतेषामपि तुल्येऽप्यपराधे पुरुषभेदेन प्रायश्चित्तभेदः अथवास्वभावतः पुरुषा द्विविधाभवन्तितद्यथादारुणाभद्रकाश्च । तत्रतुल्येऽप्यपराधेदारुणानामन्यत् प्रायश्चित्तमन्यत्भद्रकाणामिति ।सांप्रतमुपसंहारमाह[भा.४०२४] पायच्छित्ता भवंतेय ववहारे सोसमासतोभणितो।
जेणंतुववहरिज्जइइयाणितंतूपवक्खामि ।। वृ- एषोऽनन्तरोदितः प्रायश्चित्ते आभवतिच प्रत्येकं पञ्चविधी व्यवहारः समासतो भणितः इदानीं तुयेन व्यवह्रियतेतंव्यवहारंप्रवक्ष्यामि । प्रतिज्ञातमेव करोति । [भा.४०२५] पंचविहो ववहारो दुग्गतिभयचुरगेहिं पन्नत्तो ।
आगमसुय आणा धारणायजीएयपंचमए ।। वृ-येनव्यवह्रियतेसव्यवहारोदुर्गतिभयचूरकैर्दुर्गतिभयविध्वंसकैः पञ्चविधःप्रज्ञप्तस्तद्यथा आगमः श्रुतमाज्ञाधारणाजीतंच पञ्चमः । [भा.४०२६] आगमतो ववहारोमुणह जहा धीरपुरिसपन्नत्तों ।
पच्चक्खोयपरोक्खो सोविय दुविहो मुनेयव्वो ।।। वृ-तत्रागमतो व्यवहारो तथा धीरपुरुषैः प्रज्ञप्तस्तथा शृणुत स आगमतो व्यवहारो द्विविधो ज्ञातव्यस्तद्यथा-प्रत्यक्ष परोक्षश्च ।। [भा.४०२७] पच्चक्खो विय दुविहोइंदियजोचेव नोवइंदियजो ।
इंदियपच्चक्खो वियपंचसु विसएसुनेयव्यो ।। वृ-प्रत्यक्षोऽपि द्विविधस्तद्यथा-इन्द्रियजोनोइंद्रियजश्च । तत्रइन्द्रियजः प्रत्यक्षः पञ्चसु रूपादिषु विषयेषु ज्ञातव्यः । [भा.४०२८] नोइंदियपच्चक्खो ववहारो सोसमासतो तिविहो। .
ओहिमणपज्जवे या केवलनाणेयपच्चक्खे ।। वृ-यस्तुनोइन्द्रियजः प्रत्यक्षो व्यवहारः समासतस्त्रिविधस्तद्यथा-अवधिप्रत्यक्षं,मनःपर्यवप्रत्यक्षं, केवलज्ञानप्रत्यक्षं । तत्रावधिप्रत्यक्षमाह[भा.४०२९] उही गुणपच्चइएजेवटुंतीसुयंगवीधीरा ।
ओहि विसयनाणत्थे जाणसुववहारसोहिकरे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org