________________
उद्देशक :-१०, मूल- २५१, [भा.४०१०] अचितेपिण्डउवहीइत्यादिअचित्तेप्रायश्चित्तंपिंडे पिंडविषयमुपधिविषयंचक्वक्वेत्याह-दशकेषोडशके च । इयमत्र भावना-पिण्डमुपधिं वा दशभिरेषणादोषैः पञ्चदशभिरुद्गमदोषैरिहाध्यपूरकस्य मिश्रेऽन्तर्भावविवक्षणं तु पञ्चदशभिरित्युच्यत्ते, षोडशभिरुत्पादनादोषैरविशुद्धं गृह्णानस्य प्रायश्चित्तं तदपिचप्राक्कल्पाध्ययनेऽभिहितमितिनभूयोभण्यते । तदेवं सचित्ते अचित्ते इति द्वारद्वयं गतम् । [भा.४०११] जनवयअद्धाणरोधए मग्गादीएय होतिखेत्तंमि ।
दुभिक्खे यसुभिक्खे दिया वरातो व कालंमि ।। वृ-जनपदेअध्वनिरोधकेमार्गातीतेचयत्प्रायश्चित्तंतत्क्षेत्रक्षेत्रविषयं,भवति, इयमत्रभावनाजनपदेऽपि च सन् संस्तरन्नपि चाध्वानं प्रतिपन्नानां यः कल्पस्तमाचरति, । अध्वानं प्रतिपन्नो वा न यतनांकरोतिदर्पणवाध्वानंप्रतिपद्यते,तथारोधकेऽपिसेनासूत्रेयोविधिरभिहितस्तंन करोति,मार्गातीतं क्षेत्रातिक्रान्तमशनादिकमाहारयति, । एतेषुयत्प्रायश्चित्तं तत्क्षेत्रविषयमिति, । सम्प्रति कालद्वारम्दुर्भिक्षे सुभिक्षे, दिवारत्रौ च काले कालविषयं किमुक्तं भवति, । सुभिक्षेऽपि काले संस्तरन्नपि दुर्भिक्षकल्पमाचरति, यदि वा दुर्भिक्षे अयतनां करोति, तथा दिवसे यः कल्पस्तं रजन्यामाचरति, रजन्यामपियः कल्पस्तं दिवा दिवसकल्पमूनमधिकंवाकरोति, एवंरात्रिकल्पमपि । एतेषु यत्प्रायश्चित्तं तत्कालविषयम् । साम्प्रतमेनामेवगाथां विवृणोति ।। [भा.४०१२] वसिमे विअविहिकरणंसंथरमाणंमखित्तपच्छितं ।
___ अद्धाणे उअजयणंपवज्जणाचेवदप्पेणं ।। [भा.४०१३] कालंमि उसंथरणेपडिसेवइअजयणाव एमंसि ।
‘दियनिसिमेराकरणंउणाहियंवाविकालेन ।।. वृ-वसिमेऽपिसंस्तरन्तोऽपियदविधिकरणंतन्निष्पन्नक्षेत्रप्रायश्चित्तंतथाअध्वनिप्रयन्नेअयतनायां अध्वनः प्रपदने वा दर्पणयत्प्रायश्चित्तं तथा काले सुभिक्षे संस्तरणेऽपिदुर्भिक्षकल्पंसमाचरति दुर्भिक्षे वा समापतिते अयतना दिवानिका मर्यादाया अकरणं दिवस्य कल्पस्य रात्रौ रात्रिकल्पस्य दिवसे समाचरणमिति भावो यदि वा दिवसकल्पस्य रात्रिकल्पस्य ऊनमधिकं वा करणंतन्निष्पन्नं कालविषयं प्रायश्चित्तं,भावविषयमाह[भा.४०१४] जोगतिएकरणतिए दप्पपमायपुरिसभावंमि ।
एएसिंतुविभागंवुच्छामिअहानुपुव्वीए ।। वृ-योगत्रिकं एनोवाक्कायलक्षणं, करपत्रिकं करणकारणानुमोदनारुपं, दर्पो निष्कारणमकल्पर, प्रतिषेवनं, प्रमादः पञ्चविधः, पुरुषो गुर्वादिलक्षणो वक्ष्यमापण एतेषु यत्प्रायश्चित्तं तद्भावविषयं, * साम्प्रतमेतेषामेवपदानां विभागमहं समासेन वक्ष्ये । तत्रयोगत्रिककरणत्रिकभावनामाह[भा.४०१५] जोगतिएकरणतिए सुभासुभेतिविहकालभेएण ।
. सत्तावसिंभंगा दुगुणा वा बहुतरा वावि ।। वृ- योगत्रिके करणत्रिके प्रत्येकं शुभे अशुभे च त्रिविधकालभेदेन संचार्यमाणे सप्तविंशातमिगत्यक्षं, भवन्ति । द्विगुणा वा बहुतरा वा तद्यथा मनसा करोति १ मनसा कारयति २ मनसा कुर्वन्तमनुजानाति ३ । एवंवचसा ३ कायेनच ३सर्वसंख्यया नव एतेवातीतानागतः वर्तमानरुपकालत्रिके चिंत्यमानाः सप्तविंशतिर्भवन्ति । एते चाशुभव्यापारसचिरणविषये, तथा च शुभव्यापारासमाचारविषयेऽपि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org