________________
४३७
उद्देशकः-१०, मूल - २५१, [भा. ३९९८] . तन्निष्पन्नमपितेषां द्वयानामपिप्रायश्चित्तमधुना गहणेय इति अस्य व्याख्यानमाह[भा.३९९९] सचित्तंमि उलद्धे अन्नोन्न अनिवेयणेलहुगो ।
ववहारेण उहाउंपुनरविदानं नवरंमासो ।। वृ-यत्ते आगन्तुका वास्तव्या वासचित्तं लभंते उपलक्षणमेतदचित्तं वा तस्मिन् लब्धे अन्योन्यस्य निवेदना कर्तव्या यथैतन्मया सचित्तमचित्तं वा लब्धं यूयं प्रतिगृह्णीत । एवं निवेदने कृते द्वितीयो न गृह्णाति, परं सामाचारी एषेत्यवश्यं निवेदनं कर्त्तव्यमनिवेदने प्रायश्चित्तं लघुको मासः । एतदेव सविशेषमाह-ववहारेण उइत्यादिन निवेदयतितदाअसमाचारी प्रतिषेधनार्थव्यवहारेणागमप्रसिद्धन तत्हत्वामासलघुप्रायश्चित्तंदत्वातस्यैव पुनःप्रतियच्छन्ति ।सम्प्रतिनायमनाये इत्यस्यव्याख्यानमाह[भा.४०००] नाए व अनाए वा होइ परिच्छविही जहा हेठा ।
अपरिच्छणंमि गुरुगाजोउपरिच्छाए अविसुद्धो ।। वृ- ज्ञाते अज्ञाते वा भवति द्रव्यादिभिः परीक्षा विधिर्यथाधस्ताद्भणितस्तथा कर्तव्यः । यदि पुनरपरीक्ष्योपसम्पद्यतेयोऽपिचगच्छः परीक्षायामविशुद्धःप्रमादीतिकृत्वातमपियेउपसम्पद्यन्तेतेषां प्रत्येकं प्रायश्चित्तंचत्वारो गुरुकाः ।सम्प्रति दोन्निविनमन्तीत्यत्रमतान्तरमाह[भा.४००१] केई उभणंतिउमोनियमेन निवेइ इच्छ इयरस्स ।
तंतुन जुजइजम्हा, पक्किल्लगसालिदिलंतो ।। वृ- केचित् ब्रुवते नियमेनाऽवमोऽवमरन्नाधिको निवेदयति इतरस्य रत्नाधिकस्य इच्छा यदि प्रतिभासेत ततो निवेदयति, नो चेन्नेति तच्च न युज्यते यस्मात्पक्वशालिदृष्टान्त उपन्यस्तः स चोभयनमनसूचकइति ।सम्प्रतिद्वयोर्नमनमाह[भा.४००२] वंदनालोयणाचेव तहेव य निवेयणा ।
सेहेण उवउत्तंमिइयरोपच्छ कुव्वती ।। वृ-शैक्षेण अवमरत्नाधिकेन वन्दने आलोचनायां तथैव च निवेदने सचित्तादेः कृते पश्चादितरो रत्नाधिकस्तस्यपुरतोवन्दनमालोचनांनिवेदनंचकरोति । सम्प्रतिक्षेत्रश्रुतसुखदुःखेमार्गविनयोपसम्पत्सु यदाभाव्यं तदुपदर्शयति । [भा.४००३] सुयसुहदुक्खे खेत्तेमग्गे विनउवसंपयाएय।
वावीसपुव्वसंथुय वयंस दिट्ठा भट्टेयसव्वेय ।। वृ-श्रुतोपसम्पदि उपसम्पद्यमानाद्वाविंशतिलभन्ते । तद्यथा-षट् अमिश्रवल्ल्यांमाता पिताभ्राता भगिनीपुत्रोदुहिताइत्येवंरुपान्,षोडशमिश्रवल्यांतद्यथा-मातुर्मातापिताभ्राताभगिनी ।एवं पितुरपि, भ्रात्रादीनां चतुर्णा प्रत्येकं द्वौ द्वौ तद्यथा-पुत्रो दुहिता च । सुखदुःखोपसम्पदि पूर्वसंस्तुतान् मातापितृसम्बन्धान् उपलक्षणमेतत् मित्रवयस्यप्रभृतीति चक्षेत्रोपसम्पदि वयस्यान् । इदमप्युपलक्षणं पूर्वसंस्तुतान् पश्चाच्च संस्तुतान् नालवद्धवल्लीद्विकं च लभते । मागोपसम्पदि दृष्टाभाषितान् च शब्दादल्लीद्विकं मित्राणिच विनयोपसम्पदि सर्वान् लभते नवरं निवेदयति । एतदेवाह[भा.४००४] । खेत्ते मित्तादीयासुतोपसंपन्नतो उछल्लभते ।
अम्माउपिउसंबद्धो सुहदुक्खी इयरो दिह्रो ।। वृ-क्षेत्रे उपसम्पद्यमानो मित्रादीन् लभते, आदिशब्दात् पूर्वपश्चात्संस्तुतान् नालवल्लीद्विकमाहारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org