________________
व्यवहार-छेदसूत्रम्-२- १०/२५१ तत्र स्फिटितेगवेषिते तथैवचागवेषिते अभावेन मार्गणा कर्तव्या।
तत्रतदेव गवेषयतांवाभवनमनाभवनमाह[भा.३९९५] उवण? अन्नपंथेणवा गयं अगेवसितनलभंति ।
अगवेटोतिपरिणतगवेसमाणा खलुलभंति ।। वृ-उपेत्यस्वज्ञातिकान्दृष्टाउपनष्टोअन्येनवायथासविवक्षितेस्थाने गतोभविष्यतीत्येवंसंकल्पा ये मार्गोपदेशनायोपसम्पन्नास्ते यदितंन गवेषयन्ति, तदा तेऽगवेषयन्तस्तस्य सत्कं न किंचिल्लभन्ते, यदि पुनरद्यापि न गवेषित इति परिणते चेतसि प्रयत्नं विधाय गवेषयन्ति, तदा तस्यादर्शनेऽपिखलु तत्सत्कंलभन्ते, अथोपसम्पद्यमानानांकिमाभवति किंवा नेत्यतआह[भा.३९९६] अम्मापितिसंबद्धा मित्ताय वयंसगा यजे तस्स ।
दिट्ठाभट्ठायतहा मगुवसंपन्नतोलभति ।। वृ-व्रजन्तःप्रत्यागच्छन्तोवा यत्तेउपसम्पद्यमानाः सचित्तादिकमुत्पादयन्तितत्सर्वमार्गोपदेशकस्य नेतुराभवति,ये पुनर्मातापितृसम्बद्धा नालबद्धवल्लीद्विकमितिभावः । मित्राणिवयस्याद्दष्टा भाषिताश्च येतमभिधारयन्तितान्मार्गोपसम्पन्नोमार्गोपसम्पदंप्रतिपन्नो लभते । तदेवं गतामार्गोपसम्पत् । _ [भा.३९९७] विनयोपसंपयातो पुच्छणसाहण अपुच्छगहणेय ।
नायमनाये दोन्निविनमंतिपक्किल्लसाली वा ।। वृ-अत ऊर्ध्वं विनयोपसम्पद्वक्तव्या इतिशेषः । स चैवं कारणतो वा केचिद्विहरंतोऽकारणतो वा केचिद्विहरन्तो ऽदृष्टपूर्वदेशं गतास्तैर्वास्तव्यानां सांभोगिकानां समीपे प्रच्छनं कर्तव्यम् । यथा कानि मासप्रायोग्यानि क्षेत्राणि कानि वर्षावासप्रायोग्याणि । एवं पृष्टैरपि साधनं कथनं कर्तव्यमन्यथा वक्ष्यमाणप्रायश्चित्तप्रसक्तैरथ तथैवागन्तुका न पृच्छन्ति तदा तेषामपि प्रायश्चित्तं, गहणे यत्ति सचित्तादिकस्य ग्रहणे सति परस्परं निवेदनं कर्तव्यं, यथैतत्सचित्तं वा लब्धं यूयं गृह्णीतेति अनिवेदने असमाचारी तथानाएत्तितेआगन्तुका वास्तव्याश्चपरस्परंजानन्ति । तथा यतन्ते नप्रमादिनः अनाएत्ति नजानन्ति, कियन्तस्ते किंवा प्रमादिनस्तत्रज्ञातानज्ञातावाद्रव्यादिभिः परीक्ष्योपसम्पद्येरन् नान्यथा, दोन्निविनमंतित्तितेचपरीक्षापूर्वकमुपसम्पद्यमानाद्वयोरपिपरस्परंनमन्तिकिमुक्तंभवतिरत्नाधिकस्य प्रथमतोऽवमरत्नाधिकेनालोचना दातव्या पश्चात् रत्नाधिकस्य । अत्र पक्वशालयो दृष्टान्तः । यथा पक्वशालयः परस्परं नमन्तितथात्रापीतिभावः ।
साम्प्रतमेनामेव गाथां विवरीषु प्रथमतः पुच्छणसाहणअपुच्छत्ति व्याख्यानार्थमाह[भा.३९९८] कारणमकारणेवाअदिट्ठदेसं गया विहरमाणा ।
पुठाविहारखेत्ते अपुठलहतो यजंवावि ।। वृ-कारणे अशिवादिलक्षणेअकारणे विहारप्रत्ययं सुखविहारो भविष्यतीति बुद्ध्या विहरन्तो यथा सुखमक्लेशेन सूत्रार्थान् कुर्वन्तोऽदृष्टपूर्व देशंगतास्तत्र चतेषां सांभोगिकाः सन्ति, ततस्तैरागन्तुकैस्ते वास्तव्याः सांभोगिकाः पुच्छाविहारखेत्तेत्तिमासकल्पप्रयोग्यानिवर्षाकल्पप्रायोग्यानि वा विहारक्षेत्राणि प्रष्टव्यास्तानि चतैः कथयितव्यानि, ।यदिनपृच्छन्ति, पृष्टा वातेन कथयन्तितदाद्वयानामपि प्रत्येकं प्रायश्चित्तं लघुको मासः, । यच्च पृच्छामन्तरेण वा स्तेन स्वापदादिभ्यो अनर्थ साधवः प्राप्नुवन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org