________________
४३४ ..
व्यवहार-छेदसूत्रम्-२- १०/२५१ वेतिअभिनिक्खामिंसोउ खेत्तिस्स आभवइ ।। वृ-तेनसुखदुःखितेन यदितत्र परक्षेत्रे कोऽप्युपशमितः सम्यक्त्वं ग्राहितोभवतितत्कालमेवब्रूतेअभिनिष्क्रमामि प्रवज्यांप्रतिपद्ये तदा क्षेत्रिणः क्षेत्रिकस्याभवतिनतुसुखदुःखितस्य ।। . [भा.३९८४] अह गुणगाहितोदंसण ताहोसहोति उवसांतस्स ।
कम्हा जम्हासावए तिन्निवरिसाणिपुव्वदिसा ।। वृ- अथ पुनदर्शनं सम्यक्त्वं तेन सुखदुःखितेन पूर्वग्राहितस्तः स तस्य उपशमयतः सद्देशनया प्रतिबोधितःसआभवतिकस्मादितिचेदतआह-यस्मात्श्रावकेत्रीणिवर्षाणिपूर्वदिग्भवतिपूर्वापन्नता भवति । [भा.३९८५] एएणकारणेणसम्मद्दिठंतुनलभतेखेत्ती ।
एसोउवसंपन्नोअभिधारेंतो इमो होइ ।। वृ- एतेन कारणेन सम्यग्दृष्टिं पूर्वग्राहितसम्यग्दर्शनं क्षेत्री क्षेत्रिको न लभते, एष सुखदुःखोपसम्पदमुपसम्पन्न उक्तः ।साम्प्रतमभिधारयन् वक्तव्यः । सोऽयं वक्ष्यमाणो भवति । [भा.३९८६] मग्गणकहणपरंपर अभिधारतेणमंडली च्छिन्ना ।
एवं खलुसुह दुक्खे सच्चित्तादी उमग्गणा कया ।। वृ-सुखदुःखनिमित्तमन्यं गच्छंमुपसंपद्यमानस्यमार्गणा भवति, ।कुत्रस गच्छो विद्यतेगवेषयन गच्छति,ततः केनापितस्य कथनं भवति, यथामकस्थानेस गच्छोऽस्तीति, ततस्तेनाभिधारयतापरम्परा आवली च्छिन्ना, अनन्तरामण्डली अच्छिन्ना प्रागिव परिभाव्या, परिभाव्य च यत यस्माभवति तत्तस्मै दातव्यं, इयमत्रभावना-आवलिकायांमण्डल्यांवा वल्लीद्विकमभिधारयतआभवति, शेषं तुयत्सलभते तत्तेनाभिधारितस्य भवति, । तदपि च परम्परया व्रजदन्तिमस्याविधार्यमाणस्य विश्राम्यति, मण्डल्यामन्येनाच्छिद्यमानो लाभोऽनन्तरस्याभिधार्यमाणस्योपतिष्ठति । एवमुक्तेन प्रकारेण सुखदुःखोपसम्पदभिजिघृक्षोरभिधारयतः सचित्तादौ मार्गणा कृता, सम्प्रति प्रतिकारेण सुखदुःखोपसम्पदमुपसम्पन्ने अभिधारयतिसचितादौ मार्गणां करोति । [भा.३९८७] जइसे अस्थि सहायाजइवावि करेंत तस्स तंकिच्चं ।
तोलभतेइहरा पुनतेसि मणुन्नाणसाहारं ।। वृ- यदि स तस्य सुखदुःखोपसम्पन्नस्य सहायाः सन्ति यदि वा त एव येषां समीपे उपसम्पन्नस्तस्य तत्कृत्यं वैयावृत्त्यादि कुर्वन्ति तदा यत्तस्योपतिष्ठन्तितं लभते इतरथा पुनस्तेषां समनोज्ञानांसांभोगिकानां साधारणंतद्भवति । - [भा.३९८८] अपुण्णा कप्पियाजे उअन्नोन्नमभिधारए ।
अन्नोन्नस्स लाभो उतेसिंसाहारणो भवे ।। वृ-अपूर्णकल्पिकानामगीतार्था असहायायअपूर्णकल्पिका अन्योन्यमभिधारयन्ति अन्योन्यस्य सुखदुःखोपसम्पदंप्रतिपद्यतेतेषां यो लाभः सोऽन्योऽन्यस्य परस्परस्य साधारणोभवति । [भा.३९८९] जाव एकेक्कगो पुन्नो तावतंसारवेइओ।
___ कुलाइथविरगाणं वादेतिजो वाविसम्मतो ।। वृ-यावत्तेषामेकैकस्यपूर्णोगच्छोभवति, किमुक्तंभवतियावदेकैकस्य प्रत्येकंगच्छो नोपजायते,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org