________________
उद्देशकः-१०, मूल - २५१, [भा. ३९७७]
४३३ च्छिन्नाच्छिन्नभेदेनावलिका मण्डलिकाक्रमः पठत्यपिपूर्वोक्तेद्रष्टव्यः । तदेवमुकैषाश्रुतोपसम्पत् अत ऊर्ध्वं सुखदुःखोपसम्पदंवक्ष्ये । तामेवाह[भा.३९७८] अभिधारेउवसंपन्नोदुविहो सुहदुखितो मुनेयव्यो ।
तस्स उकिंआभवती सचित्तावित्त लाभस्स ।। वृ- सुखदुःखितो द्विविधो ज्ञातव्यस्तद्यथा-अभिधारयतीत्यभिधारो अभिधारयत् उपसम्पन्नः सुखदुःखोपसम्पदंप्राप्तः तस्य द्विविधस्यापि सचित्तलाभस्याचित्तलाभस्य वामध्ये किमाभवतीति च वक्तव्यम् । अथ कः सुखदुःखोपसम्पदमुपपद्यतेतत आह[भा.३९७९] सहायगो तस्स उनत्थि कोती सुत्तंच तक्केइ न सो परतो ।
एगानिए दोसगणं विदित्ता सो गच्छमज्झेइसमत्तकप्पं ।। वृ- तस्य सहायकः कोऽपि न विद्यते न च परस्मात्सूत्रमपेक्षो स्वयं सूत्रार्थपरिपूर्णत्वात् । केवलमेकाकिनी दोषगणं विदित्वा स गच्छं समाप्तकल्पमभ्येति अभ्युपगच्छति । तत्रोपसम्पन्नमधिकृत्याभवद्यवहारमाह[भा.३९८०] खित्ते सुहदुक्खी उअभिधारताइंदोन्निवी लभति ।
पुरपच्छसंथुयाइंहेडिल्लाणंच जोलाभो ।। वृ-सुखदुःखीसुखदुःखोपसम्पदमुपसम्पन्नः क्षेत्रेपरक्षेत्रेऽपिएतदर्थमेव क्षेत्रग्रहणमन्यथैतन्निरर्थक स्यात् द्वयान्यपि पूर्वसंस्तुतानि वाभिधार्यन्ते । लभन्ते ये च तेन दीक्षिताः तेषामधस्तनानां यो लाभः सोऽपितस्यापिभवति । सम्प्रति क्षेत्रेइत्यस्य विवरणमाह[भा.३९८१] परखेत्तंमि विलभतिसो दोवी तेन गहणखेत्तस्स ।
जस्स वि उवसंपन्नो सोवियसेन गिण्हएताइ ।। वृ- मातापितृप्रभृतीनि श्वश्रूश्वशुरप्रभृतीनि च यदि तं सुखदुःखोपसम्पन्नमभिधारयन्त्युपतिष्ठन्ते व्रतग्रहणाय परक्षेत्रेऽपि लभते इतिप्रतिपत्तिः स्यादित्येवं लक्षणेन कारणेन क्षेत्रस्य ग्रहणं कृतमन्यथान कमप्यर्थपुष्णातियस्यापिसमीपेस उपसम्पन्नः सोऽपितानि नगृह्णातिसूत्रादेशतोऽनाभाव्यत्वात् । [भा.३९८२] परखेत्तेवसमाणे अतिकमंतो वा न लभति असन्नि ।
छंदेण पुव्वसन्नी गाहियस्ससमादियो लभइ ।। वृ- परकीय क्षेत्रे तिष्ठन् व्यतिक्रमन् वा यस्तस्य सुखदुःखोपसम्पन्नस्य उपतिष्ठति स यदि असंज्ञी अविदितपूर्वस्तदातमसंज्ञिनंनलभते, केवलंसक्षेत्रिकस्याभवति,यः पुनः पूर्वसंज्ञी पूर्वविदितस्वरुपस्तं पूर्वसंज्ञितंच्छन्देन लभते यदिसवल्लीसम्बन्धोभवतितंचसुखदुःखितमभिधारयति तदा लभते । अथ तंनामिधारयति ।अभिधारयन्नपिचवल्लीसबन्धोभवति, ततो यस्य समीपेसुखदुःखोपसम्पदंजिधृक्षुः संप्रस्थितस्तस्याभवति । गाहियस्स समादिसो लभते इति, यदि स सुखदुःखितेन सम्यक्त्वं ग्राहितः
आदिशब्देन मद्यमांस विरतिं वा ततः पश्चात्प्रव्रज्या परिणाम परिणतः स यद्यपि वल्लीद्विकं सम्बन्धोन भवति तथापि यदि तस्य सुखदुःखितस्य समीपे उपतिष्ठते तदा स तं लभते । एतदेव सविशेषमभिधित्सुराह
[भा.३९८३] सुह दुखिएणजऊपक्खेव सामितो नहिं कोई । [22[28]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org