________________
४२४
व्यवहार-छेदसूत्रम् -२- १०/२५१ · वृ- एषा मर्यादा पुरा संविग्रबहुले काले आसीत् । सम्प्रति इतरबहुले पार्श्वस्थादिबहुले अनागतमेव प्रविशन्ति । किं कारणमत आह[भा.३९२४] पेहिए नहुअन्नेहिं पविसंता यपठिया ।
इयरे उकालमासज्जपल्लेजा परिवड्डिया ।। वृ-अन्यैः प्रेक्षितक्षेत्रेनहुनैवायतार्थिनोमोक्षार्थिनः प्रविशन्ति, इतरेतुपार्श्वस्थादयः कालमासाद्य परिवर्धिताः पूर्वप्रत्युपेक्षितक्षेत्रानपि प्रेरयेयुस्ततोऽनागतमेव प्रविशन्ति । तत्रार्थे कल्पितमुदाहरणमाह
रुनंतगराहारंवएहिं कुसुमसुयंतेहिं ।
उज्जान पडिसवत्तीहिंवत्थूला हिवयंतीहिं ।। वृ-तगराहारेआम्रकास्तगराहाराम्रकास्तैराम्रोद्यानप्रतिसपत्नैर्बत्थूलैः वृतिकरणायस्थाप्यमानैगार्थायां स्त्रीत्वंप्राकृतत्वात् वयमाच्छदिताइतिहेतोः कुसुमाश्रुभिर्मुच्यमानैः रुदितम् । इयमत्रभावना तगराहारे पूर्वं बहव आम्रा आसीरन् स्तोका वत्थूलास्ततो लोकेन वत्थुलानाच्छिद्य तैराम्रोद्यानस्य वृत्ति कृतास्तत्र बब्बूलफलपतनतो बब्बूला जातास्तैः परिवर्धमानैः शालिसस्यमिव तृणैराम्रा विनाशितास्तत उत्प्रेक्षितमाम्रोद्यानप्रतिसपत्नैर्बब्बूलैर्वृत्तिकरणाय स्थाप्यमानैर्वयमाच्छादिता नूनमेतैरिति कुसुमाश्रुमोक्षणेनानैरुदितमितिअत्रोपनयमाह । [भा.३९२६] एवं पासत्थमादी उकालेण परिवड्डिया।
पेलेज्जा माइठाणेहिंसोच्चाहीतंइमे पुनो ।। वृ-एवं आम्रस्थानीयान्वत्थूलस्थानीयाः पार्श्वस्थादयः कालेनपरिवर्धिताःसंतोमातृस्थानःप्रेरयंति, किं विशिष्टाः पार्श्वस्थादय इत्याह[भा.३९२७] सोच्चा उड्डी अनापुच्छा, मायापुच्छा जयट्टिते ।
अजयट्ठिएभंडतेततिए समणुन्नयादोएहं ।। वृ- एके श्रुत्वाउपेत्य समागताः अपरेअनापृच्छाःसमाययुरथवामायापृच्छाः एतेद्वयेऽप्ययतस्थिता स्तृतीयायतस्थितास्तत्राद्यानांद्वयानांभण्डमानानांकलहयतांगाथायांसप्तमीषष्ठ्यर्थेबहुवचनेएकवचनं प्राकृतत्वान्न किंचिदाभाव्यं । तृतीये यतस्थिते समनोज्ञता साधारणं क्षेत्रमेष द्वारगाथासमासार्थः । साम्प्रतमेनामेव विवरीषुःप्रथमतः सोच्चा उड्डीति पदंव्याख्यानमति । [भा.३९२८] गुरुणो सुंदरखेत्तंसाहतंसोच्च पाहुणो ।
नएज्ज अप्पणो गच्छं । एसआउट्टिया ठितो ।। वृ- गुरोराचार्यस्यात्मीयस्व क्षेत्रं प्रत्युपेक्ष्य समागतैः सुदन क्षेत्रमिति कथ्यमानं श्रुत्वा प्राधूर्णिक आत्मनो गच्छंतत्र नयति । एष श्रुत्वा उपेत्य स्थित उच्यते । सम्प्रत्यनापृच्छां चदर्शयति । [भा.३९२९] . पेहितमपेहितंवा ठायइ अन्नो अपुच्छियं खेत्तं ।
गोवालवत्थवाले पुच्छइ अन्नो उदुपुच्छी ।। वृ-प्रेक्षितमिदंक्षेत्रमन्यैरप्रेक्षितंवेत्यन्योऽनापृच्छय तिष्ठतिअन्यः पुनर्दुःपृच्छीयेन किमपिजानते तान् गोपालवत्सपालान्पृच्छतिअन्यैरिदं क्षेत्रप्रत्युपेक्षितं किंवा नेति ।
[भा.३९३०] अविहिठिया उदोवेते ततिओ पुच्छिउं विहीए ठितो ।
Jain Education International
For Private & Personal Use Only .
www.jainelibrary.org