________________
४२१
उद्देशकः-१०, मूल - २५१, [भा. ३९०५] [भा.३९०५] पच्छविनिगओविहु दूरासन्ना समाव अद्धाणा ।
सिग्धगती उसभावा पुव्वं पत्तोलभतिखेत्तं ।। वृ-गाथायामेकवचनं स्पर्धकस्वाभ्यपेक्षया पश्चाद्विनिर्गतोऽपिहुनिश्चितं दूरात् आसन्नात् समाद्वा स्वभावात्शीघ्रगतिरितिं कृत्वा पूर्वप्राप्तस्तदा स लभतेक्षेत्रम् । [भा.३९०६] अह पुन असुद्धभावो गतिभेदंकाउ वच्चती पुरतो ।
माएएगच्छंती पुरओताहेनलभति ।। वृ-अथ पुनर्मा एत अन्ये पुरतो गच्छन्ति यास्यन्तीति एवमशुद्धोभावो गतिभेदे कृत्वा पुरतो याति तदासपुरोगाम्यपिन लभते क्षेत्रंभावस्याशुद्धत्वात् । [भा.३९०७] समयंपिपत्थियाणंसभावसिग्धगतिणोभवे खेत्तं ।
एमेवय आसन्ने, दूरठाणीणजोएति ।। वृ-समकमपि विवक्षितान् प्रस्थितानां मध्ये यः स्वभावशीघ्रगतिः सन् पुरतो याति तस्य तत्क्षेत्रं एवमासन्ने आसन्नाध्वनीतोदूराध्वनतो वा यः पुरतः समागच्छति अनुज्ञापयतिचसलभते क्षेत्रम्[भा.३९०८] अहवा समयंपत्ता, समयंचेव अनुन्नवितेदोहिं ।
साहारणंतुतेसिंदोण्हविवग्गाणतंहोइ ।। वृ-अथवा आसन्नात्दूरात्समाद्वाअध्वनःसमकमेवतत्क्षेत्रप्राप्ताःसमकमेवद्वाभ्यामपिवर्गाभ्यां तत् क्षेत्रमनुज्ञापितं तदा तयोर्द्वयोरपि वर्गयोः साधारणं तत् क्षेत्रं, गतस्तृतीयो भङ्गश्चतुर्थे तु भङ्गे यदि पूर्वप्रविष्टैः सह समकमनुज्ञापितं तदा साधारणं अथ पश्चात्प्राप्तैरपि पूर्वमनुज्ञापितं तदा तेषामिति । तदेवमुक्ता चतुर्भङ्गिकी,सम्प्रति समसीमंतूपत्ताण' इत्येतद्व्यानमाह[भा.३९०९] अहवासमयंदोहि विसीमंपत्ताउतत्थ जेपुट्विं ।
अनुजाणावे तेसिनजे उदप्पेणअच्छंति ।। वृ-अथवेतिप्रागुक्तापेक्षया प्रकारान्तरे द्वावपि वर्गौ समकंसीमानं प्राप्तौ तत्रये पूर्वमनुज्ञापयन्ति तेषां तत्क्षेत्रं, न ये दर्पण निष्कारण मेवमेव तिष्ठन्ति तेषामिति, सीमाग्रहणद्वारगाथायामुद्यानादीनामुपलक्षणंतेन तद्विषयामपिमार्गणामाह- .. [भा.३९१०] उज्जानगामदारेवसहिं पत्ताण मगणा एवं ।
समयमणुन्नेसाहारणंतुतेन लभंतिजे पच्छा ।। वृ- उद्यानं ग्रामद्वारं ग्रामग्रहणं नगरादीनामुपलक्षणं तथा वसतिंसमकं प्राप्तानामेवमुक्तप्रकारेण मार्गणा कर्तव्या ।तामेव दर्शयति । यदिसमकमनुज्ञापयन्तिततःसाधारणं, ये पुनः पश्चादनुज्ञापयन्ति तेनलभन्ते। [भा.३९११] तेपुन दोन्नी वग्गा गणिआयरियाणंहोज्ज।
दोण्हंगणिणंय होइज्जदोण्हंतुआयरियाणं ।। वृ-तौपुनर्बीवर्गों द्वयोर्गण्याचार्ययोर्भवेतां,गणी नामात्रवृषभः एको वर्गोवृषभस्यापरआचार्यस्य, . अथवा द्वयोगणिनोर्यदिवा द्वयोराचार्ययोझैववितितत्रेयं मार्गणा[भा.३९१२] अच्छंतिसंथरेसव्वे गणीनीतिअसंथरे ।
जत्थतुल्लाभवे दोवी तत्थिमा होतिमग्गणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org