________________
४१६
व्यवहार-छेदसूत्रम् -२- १०/२५१ नोसे तत्थसुए सिया, जहासे तत्थ आणा सियाआणाएणंववहारंपठवेज्जाइनोसे तत्थआणासिया, जहासेतत्थधारणासिया, धारणाएणंववहारंपट्टवेज्जा४, नोसेतत्थधारणा सिया, जहासेतत्थजीए सिया, जीएणंववहारंपठवेज्जा५ । एएहिंपंचहिंववहारेहिंववहारंपठवेज्जातंआगमेणंसुएणंआणाएण धारणाएणं जीएणं जहाजहा आगमे सुए आणा धारणा जीए तहा तहा ववहारं पठवेज्जा से किमाहु भंते? आगमबलिया समणा निगंथा इच्चेयं पंचविहं ववहारं जया जया जहिं जहिं तया तया तहिं तहि अनिस्सिओवसियंववहारमाणेसमणे निगंथे आणाए आराहएभवइ । . [भा.३८७६] बहुआगमितोपडिमं पडिवज्जइआगमो इमो विखलु ।
सव्वं वपवयणंववहारविसयत्थं ।। [भा.३८७७] खलियस्स व पडिमाए ववहारो कोत्तिसोइमंसुत्तं ।
ववहारविहिनूवापडिवज्जइसुत्तसंबंधो ।। वृ-अनन्तरसूत्रेप्रतिमाभिहितातांचप्रतिमांप्रतिपद्यतेबह्वागभिकः अयमपिपञ्चविधोऽपिव्यवहारः खल्वागमः ततआगमप्रस्तावात्प्रतिमासूत्रानन्तरं व्यवहारसूत्रमवादि,सध्वेवत्यांदिवाशब्दः सम्बन्धस्य प्रकारान्तरोपदर्शने सर्वं प्रवचनं प्रावचनिकश्च व्यवहारविषयस्थं व्यवहारविषयान्तर्गतमतोऽवश्यं व्यवहारोवक्तव्य इतिव्यवहारसूत्रम्, अथवा प्रतिमायां स्थितस्य प्रतिमायाः स्खलितस्यको व्यवहारः किंकर्तव्यमितिप्रश्नमाशंक्यसव्यवहारः पञ्चविध इत्यादिकमिदंसूत्रमुपन्यस्तं, यदिवानन्तरसूत्रेप्रतिमाः प्रतिपद्यते इत्युक्तं ताश्च प्रतिपद्यते व्यवहारविधिज्ञो नेतर इति प्रतिमासूत्रादनन्तरं व्यवहारसूत्रस्य सम्बन्धः । सूत्राक्षरसंस्कारः सुप्रतीतो, विशेषव्याख्यांतुभाष्यकृत्करिष्यति । तत्र तत्थ आगमे सिया आगमेन व्यवहारंपट्ठवेज्जा' इत्यादि अस्य व्याख्यामाह[भा.३८७८] सोपुन पंचविगप्पो आगमसुय आणधारणाजीए।
सेतंमि ववहरते उप्परिवाडी भवे गुरुगा ।। वृ- स पुनर्व्यवहारः पञ्चविधः प्रज्ञप्तस्तद्यथा आगमः श्रुतमाज्ञा धारणा जीतमिति । तत्र सति आगमादौ व्यवहारे यदि उत्परिपाट्या उत्क्रमेण व्यवहरति तदा प्रायश्चित्तं चत्वारो गुरुकाः । इयमत्र भावना, आगमे विद्यमाने यद्यन्येन सूत्रादिना व्यवहरति तदा चतुर्गुरुकं, यदा पुनरागमो न विद्यते तदा श्रुतेन व्यवहर्तव्यम् श्रुते विद्यमाने यद्याज्ञादिभिर्व्यवहरति तदा चतुर्गुरुकं प्रायश्चित्तं, यदा श्रुतमिति न विद्यते तदा आज्ञया व्यवहर्तव्यम् आज्ञायां विद्यमानायां यदि धारणया प्रस्थापयति तदा चतुर्गुरुकं, आज्ञाया अभावधारणयाव्यवहर्तव्यंयदिपुनर्धारणायांसत्यांजीतेनव्यवहरतितदाचतुर्गुरुकं,धारणाया अभावे जीतेन व्यवहर्तव्यमिति । तत्र से तत्थ आगमे सिया' इत्यादिकस्य सूत्रावयस्यायमर्थः । तत्र तस्मिन् व्यवहारपञ्चकमध्ये से तस्य साधोरागमः स्यात्तर्हि आगमेन व्यवहारं प्रस्थापयेत् । व्यवहारेनिश्शेषः सूत्रादिभिरेतदेवाह[भा.३८७९] आगमव्यवहारी आगमेन ववहरेइ सो न अन्नेणं ।
नहि सूरस्सपगासंदीयपगासो विसेसेइ ।। वृ- स आगमव्यवहारी आगमेन व्यवहरति नान्येन श्रुतादिना, तस्य ततो हीनत्वादेतदेव प्रतिवस्तूपमया दर्शयति, न हि सूर्यस्य प्रकाशं दीपप्रकाशो विशेषयति, न सूर्यप्रकाशात् दीपप्रकाशोऽधिकतरः किन्तु हीन इत्यर्थः । एवमिहापि यादृशी विषय आगमस्य नैतादृशः शेषाणां
Jain Education International
For Private & Personal Use Only
E
www.jainelibrary.org