________________
उद्देशक :- १०,
, मूल - २५०, [ भा. ३८७०]
[ भा. ३८७०]
ता उय आगारीतो वीरल्लेणेव तासिया उसउणी ।
उच्चेवं गच्छेजा कुरुंडितो नाम उवचरओ ।।
बृ- यथावीरल्लेण त्रासित्ता शकुनिका उद्वेगं गच्छति, तथा ताः अप्यगार्यः सहसान्तः प्रविष्टेन साधुना त्रासिताः सत्य उद्वेगं गच्छेयुः, कुरुंडितद्वारमाह- कुरुंटितो नाम उपचारकस्तदा शंकया च वधबन्धनादि कुर्यात्
[ भा. ३८७१]
४१५
अहवा भणेज्ज एते गिहिवासंमिवि अदिट्टकल्लाणा । दीना अदिन्नदाना दोसे ते नाउ नो पविसे ।।
वृ- अथवा ब्रूयात् गृहवासेऽप्येते अदृष्टकल्याणा दीना अदत्तदाना आसीरन् तेन मध्ये प्रविशन्ति । उपसंहारमाह-एतान् दोषान् ज्ञात्वा नो मध्येप्रविशेत् । अत्र चोदकः प्राह-यदि एलुकविष्कम्भे एते दोषा अन्तः प्रविष्टे सविशेषास्तत एलुकविष्कंभसूत्रमफलं स्यात्तत आह
[भा. ३८७२ ]
उंबरविक्खंभमविज्जति दोसा अतिगयंमि सविसेसा । तहवि अफलं न सुत्तं सुत्तनिवाओ इमो जम्हा ।।
- यद्यपि उम्बरविष्कम्मेदोषा अतिगतेमध्यप्रवेशे सविशेषास्तथापि सूत्रमफलं न भवति, यस्मादयं सूत्रनिपातः । सूत्रविषयः स्वयमेव दर्शयति
[भा. ३८७३]
उज्जाण घडा सत्थो सेना संवट्ट वय पवादी वा । बहि निग्गमणा जन्ने भुंजइय जहिं पहियवग्गो ।।
वृ- उज्जाणत्ति औद्यानिक्यां निर्गतो जन उद्याने भुंक्ते, घटाभोज्यं नाम महत्तरानुमहत्तरादिर्बहिरावासितः सार्थो वणिक् सार्थः, सेना स्कन्धावारः, संवर्तो नाम यत्र विषमादौ भयेन लोकः संवर्तीभूतस्तिष्ठति, प्रजिका गोकुलं प्रपा पानीयशाला, सभा ग्रामजनसमवायस्थाने एतेषु स्थानेषु ये भुञ्जते जनास्तथा बहिर्निर्गमनेन यज्ञपाटे वा यत्र वा पथिकवर्गो भुंक्ते एतेषु स्थानेषु प्रतिमाप्रतिपन्नो हिण्डते तत्रानेन विधिना ग्रहीतव्यम् । [भा. ३८७४ ]
पासट्ठितो एलुगमेत्तमेव पासति निवेयरे दोसा । निक्खमणपवेसणे विय अवियत्तादी जढा एवं ।।
वृ- तत्र गत्वा निष्क्रमणप्रवेशौ वर्जयित्वा ईषदेकपार्श्वे तिष्ठति यथा एलुकमात्रं पश्यति । नोत्क्षेपनिक्षेपविरेचनानि ततो वधवन्धादयः प्रागुक्ता दोषा परिहृता भवन्ति । तथा निष्क्रमणे प्रवेशे च ये अप्रतीत्यादयो दोषास्तऽप्येवं परित्यक्ताः ।
[ भा. ३८७५ ]
असतीए पमुहकोडग सालाए मंडवे रसवतीए । पासट्टितो अगंभीरे एलुगविक्खंभमेत्तंमि ।।
Jain Education International
वृ- औद्यानिकी घटादीनामसत्यभावे यः शालायाः प्रमुखे कोष्टको विशालो यत्र दूरस्थितैरपि एलुक उत्क्षेपनिक्षेपौ च दृश्येते मण्डपे वा यत्र परिवेषणं रसवत्यां वा महानसेऽगंभीरेऽतिप्रकाशे तत्रापि निष्क्रमणप्रवेशौ वर्जयित्वा यत्र उत्क्षेपनिक्षेपौ न दृश्येते । एलुकविष्कंभमात्रे क्षेत्रे एकपार्श्वे स्थित्वा भिक्षामादत्ते । एष एलुकसूत्रस्य विषयः ।
मू. (२५१) पंचविहे ववहारे पन्नते, आगमे सुए आणा धारणा जीए । तत्थ आगमे सिया आगमेन ववहारं पट्टवेज्जा (१) नो से तत्थ आगमे सिया, जहा से तत्थ सुए सिया, सुएणं ववहारं पट्टवेज्जा (२),
For Private & Personal Use Only
www.jainelibrary.org