________________
४१४
गुरुकाः, निःशंकिते मूलमिति । तथा ग्रहणादयश्च शंकायां दोषास्तानेव कथयतिगेण कड्डूण ववहार पच्छकड्डुड्डाह तहा य निव्विसए । किं उहु इमस्स इच्छा अब्भिंतरमइगतो जेन ।।
[भा. ३८६३ ]
वृ- गृहणं स्तेनः पारदारको चेति बुद्धया प्रतिग्रहणं ततो राजकुलं प्रतिकर्षणं तदनन्तरं राजकुले - व्यवहरणं । ततः पश्चात्कृतकरणं । वतमोचमित्यर्थः । एवं च सति महान् प्रवचनस्योड्डाहः । तथा निर्विषय आज्ञाप्येतद्वारगाथायां तु ग्रहणे इति कर्षणादीनामु पलक्षणं । । गतं ग्रहणद्वारमिच्छाद्वारमाह- किंतु इति वितर्को हुरिति निश्चित्तं यस्या गृहमभ्यन्तरमतिगस्तस्या विषयेऽस्य साधोरिच्छा येनेत्थमभ्यन्तरं सहसा प्रविष्ट इति । अधुना दुर्निविष्टा अप्रावृतेति पदद्वयं व्याख्यानयति
[ भा. ३८६४ ]
व्यवहार - छेदसूत्रम् - २ - १०/२५०
दुनिविट्ठा व होज्जा, अवाउडा वा अगारी उ । लज्जिया सावि होज्जा ही संका वा से समुब्भवे ।।
वृ· मध्ये आगारी दुर्निविष्टा वा भवेत् अप्रावृता वा भवेत् ततः सहसा साधारेभ्यन्तरप्रवेशे सापि लज्जिता भवेत् । शङ्का वा से तस्याः समुद्भवेत् । तामेवाह
[भा. ३८६५ ]
[भा. ३८६६ ]
वृ- किं मन्ये एष संयतो मां ग्रहीतुकामो येन एतद्दूरमागच्छति । अन्यो वा एवं शङ्केत, तत्र शङ्कायां सत्यां तस्य प्रायश्चित्तं चत्वारो गुरुकाः, निःशंकिते तस्य वा जाते मूलं प्रायश्चित्तं, . आत्मोत्थः परस्मात् उभयसमुत्था दोषा भवेयुः । सम्प्रति निहणुक्खन्नेत्यादि व्याख्यानयति-उक्खणणेत्यादि तत्र गृहस्थो गृहमध्ये हिरण्यादेरुत्रवननं वा कुर्यात् निधानं परस्परं विवेकं वा विरेचनं किंचित्कुर्यात्तत्तः किमित्याहदिवं एएण इमं साहेज्जा मा उ एस अन्नेसिं । तेनोत्ति व एसो ऊ संका गहणाइ कुज्जाही ||
[ भा. ३८६७ ]
किं मन्त्रे घेत्तुकामो एस ममं जेन तेतिए दूरं ।
अन्नो वा संकेज्जा गुरुगा मूलं तु निस्संके ।। आउत्थपरा वावी उभयसमुत्था व होज्ज दोसा उ । उक्खणनिहणविरेगं तत्थ किंचि करेज्जाहि ।।
वृ
दृष्टमेतेन साधुना इदं हिरण्यादि उत्खन्यमानादिकं, ततो मा एष अन्येषां कथयेत् । यदि वा एष स्तेन इति शङ्कया ग्रहणादि ग्रहणवधबन्धनादि कुर्यात् । साम्प्रतमवितीर्णपदव्याख्यानार्थमाहतित्थगरगिहत्थेहिं दोहिं वि अतिभूमिपविसणमदिन्नं ।
[भा. ३८६८ ]
कीसे दूरमतिगतो असंखंड बंधवहमादी ।।
Jain Education International
बृ- तीर्थकरेण गृहस्थेन च द्वाभ्यामप्यतिभूमीप्रवेशनमदत्तं, तीर्थकरेणादत्तमतिभूमिं न गच्छेज्जा इत्यादि वचनात्, गृहस्थेनाप्रीतिकरणात्, प्राभृतादिद्वारकलापमाह- कस्माद्देतदूरमयमागत इति गृहस्थो संखडं कलहं कुर्यादतिरोषाद्बन्धवधादिकं । सम्प्रति खिंसाद्वारमाह
[भा. ३८६९]
खिसेज्ज एए अलभय वराग अंतो पविसंति ।
गलए घित्तूण वर्णमिनिच्छुभेज्जाहि बाहिरतो ।।
वृ- खिसे हीवेत् गृहस्थो यथा एते वराका अलभमाना मध्ये प्रविशन्ति । आसियावणद्वारमाहगलके गृहीत्वा बहिर्वने निक्षिपत् । उद्वेजकद्वारमाह
For Private & Personal Use Only
www.jainelibrary.org