________________
४१३
उद्देशक :-१०, मूल - २५०, [भा.३८५७] [भा.३८५७] अनारखे अन्नेसुमज्झे चरतिसंजओ।
गेहेत देंतयाणंतु वज्जयंतोअपत्तियं ।। वृ- यदि प्रथमभिक्षाकालप्रारंभे एव भिक्षामटति तदा दायकानामप्रीतिस्ततः प्रथमे भिक्षाकाले अतिक्रान्तप्राये द्वितीयेचभिक्षाकाले अन्ये श्रमणादिभिरनारब्धसभगवान्प्रतिमामतिपन्नः संयतश्चरति, . कथंभूतः सन्नित्याह-गृह्णतांददतांचाप्रीतिकं वर्जयन् ।साम्प्रतमगुर्विणीमित्यादिव्याख्यानयति[भा.३८५८] नवमासगुम्विणीं खलुगच्छे वज्जइइयरो सव्वाउ ।
दारंखीराहारंगच्छो वज्जे इयरोउसव्वंपि ।। वृ-नवमासगुर्विणींखलुगच्छोगच्छवासी वर्जयति ।इतरो गच्छनिर्गतःप्रतिमाप्रतिपन्नादिकः सर्वा अपि गुर्विणीवर्जयति । तथा गच्छो गच्छवासी क्षीराहारं बालं वर्जयति, इतरस्तु सर्वमपि वालम् । साम्प्रतमेलुगविक्खंभणेदोसा इत्यस्य व्याख्यामाह[भा.३८५९] गच्छगयनिग्गए वालहुगा गुरुगाय एलुगा परतो ।
आणादिणो य दोसादुविहा य विराधनाइणमो ।। वृ- एलुकात्परतः साधुरतिगच्छति, उपलक्षणमेतत् यदि साधुरेलुकं विष्कंभयति आसन्ने वा प्रदेशे एलुकस्य तिष्ठति, तदा गच्छगतस्य प्रायश्चितं चत्वारो लघुकाः, गच्छनिर्गतस्य चत्वारो गुरुकाः, तत आज्ञादय आज्ञाभङ्गादयोदोषा द्विविधाच विराधना-आत्मविरांधनासंयमविराधना चइयं वक्ष्यमाणा। [भा.३८६०] संकगहणेइच्छा दुन्निविठाअवाउडा ।
निहणुक्खननविरेगेतेने अविदिन्नपाहुडए ।। [भा.३८६१] बंधवहे उद्दवणेय खिंसणा आसीयावणाचेव ।
उव्वेवग कुरुंडियदीने अविदिन्नवज्जणया ।। वृ- एलुकात्परतो यदि गच्छति, तदा स्तैन्ये मिथुने या लोकस्य शङ्का स्यात् तदनन्तरं च ग्रहणं तथा यस्या गृहमभ्यन्तरं प्रविष्टस्तस्याविषयेऽस्य साधोः किन्तु, इच्छा येनाभ्यन्तरं गत इति लोकस्याशङ्का स्यात् तथा दुर्निविष्टा अप्रावृत्ता वामध्ये आगारी स्यात्तस्या लज्जा स्यात्, दोषाश्चान्ये शङ्कादयः तथा मध्ये गृहस्वामी हिरण्यादेर्निधानं करोति, उत्खननं वा परस्परं विरेचनं, ततस्तेनोऽयमिति शङ्का स्यात्, तथाअतिभूमिप्रवेशनंतीर्थकृदिभर्गृहस्थैश्चा-वितीर्णमननुज्ञातं । ततोऽदत्तादानदोषः तस्मात्कस्मादति भूमिमेष प्रविष्ट इति गृहस्थः प्राभृतमधिकरणं कुर्यात्तथा बन्धं निगडादिभिर्वधं कशादिभिस्ताडनं अपद्रावणं जीविताद्व्यपरोपणं, तथा खिंसना हीलना, यथैते वराका अलभमाना अन्तः प्रविशन्ति, आसियावणा चेवत्ति आसीयावणा नाम निष्काशयितुमासादनं किमुक्तं भवति गले गृहीत्वा बहिर्वने निक्षिपति,तथासव्रती धिग्इव प्रविष्टस्तासामगारीणामुढेजकोभवति । तथाकुरुंडितोनाम उपचारक इत्युच्यते तंशङ्कमाना गृहिणो वधबन्धनादीनि कुर्युरतैः कारणैरवितीर्णस्यातिभूमिप्रवेशनस्य वर्जना। एष द्वारगाथासमासार्थः । साम्प्रतमेतदेव विवरीषुः प्रथमतः शङ्काद्वारमाह[भा.३८६२] पच्छित्ते आदेसा संकियनिस्संकिए य गहणादी ।
तेने चउत्थेसंकिय गुरुगा निस्संकिए मूलं ।। वृ-एलुकात्परतः प्रवेशेस्तैन्यविषये चतुर्थे चतुर्थव्रतविषयेवाशङ्कास्यात् । तस्यांच शङ्कायांसत्यां निःशङ्किते जनस्य जाते प्रायश्चित्ते प्रायश्चित्तविषये आदेशौ प्रकारौ तावेव दर्शयति, शङ्किते चत्वारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org