________________
उद्देशक :- १०, मूल - २५०, [भा. ३८४३]
दासस्थानीयान् तैरश्चान् उपसर्गान् सम्यगध्यास्ते । सम्प्रति दुविहे वेत्यस्य व्याख्यानार्थमाहदुहावेते समासेन सव्वे सामन्नकंटगा । विसयानुलोमिया चेव तहेव पडिलोमिया ।।
[भा. ३८४४ ]
वृ- अथवा एते उपसर्गाः श्रामण्यस्य कंटका इव श्रामण्यकंटकाः सर्वे समासेन द्विधा प्रतिपादितास्तद्यथा विषयानुलोमिका इन्द्रियविषयानुलोमिकास्तथैव प्रतिलोमिका इन्द्रियविषयप्रतिलोमिकाः । वंदन-सक्कारादी अनुलोमा बंधवहण पंडिलोमा । तेवि यखमती सव्वे एत्थं रुक्खेण दिट्टंतो ।।
[भा. ३८४५ ].
वृ-वन्दनसत्कारादयोऽनुलोमा बन्धवधप्रभृतयः प्रतिलोमास्तानपि सर्वान् क्षमते, अत्र वृक्षेण
दृष्टान्तस्तमेवाह
[भा. ३८४६ ]
वासी-चंदन- कप्पो जह रुक्खो ईय सुहदुहसमोउ । रायदोसविमुक्को सहई अनुलोमपडिलोमे ।।
वृ-वासीचन्दनकल्पा यस्य स वासीचन्दनकल्पोऽथवा कल्पस्तुल्यवाची ततोऽयमर्थः वास्यां वास्या तक्षणे, चंदने चन्दनेनानुलेपने कल्पस्तुल्यो वासीचन्दनकल्पो यथा वृक्षो भवति इत्येवमनुना प्रकारेण रागद्वेषविमुक्तो अत एव सुखदुःखसमो अनुलोमप्रतिलोमान् उपसर्गान् सम्यक् सहते ।
साम्प्रतमन्नाउंछमित्यस्य व्याख्यानमाह
[ भा. ३८४७ ]
अन्नाउंछं दुविहं दव्वे भावे य होइ नायव्वं । दव्वुंछन्नेगविहं लोगरिसीणं मुनेयव्वं ।।
वृ- अज्ञातोञ्छं द्विविधं तद्यथा द्रव्ये भावे च । तत्र द्रव्योञ्छमनेकविधं लोकर्षीणां तापसानां ज्ञातव्यं । तदेवानेकविधं द्रव्योञ्छमाह
[भा. ३८४८ ]
४११
उक्खल क्खलए दव्वी दंड संडासए य पोत्तीय ।
आमे पक्के या तहा दव्वोंछ होइ निक्खेवो ।।
Jain Education International
बृ- तापसा उंछवृत्तयः । उदुखले च्छंटितेषु तन्दुलेषु ये परिशाटिताः शालितन्दुलादयस्तान् उच्चित्य रन्धन्ति, खलएत्ति खलधान्ये मर्दिते संव्यूढे च यत् शटितं तत् उच्चिन्वन्ति, दव्वीति धान्यराशेर्यदेकया दर्व्या उत्पाट्यते तत् गृह्णन्ति, एवमन्यत्रापि प्रतिदिवसं दण्डत्ति स्वामिमननुज्ञाप्य यत् धान्यराशेरेकया यष्ट्या उत्पाद्यते तत् गृह्णन्ति, एतदेवमन्यत्रापि प्रतिदिवसं । संडासए इति अंगुष्टप्रदेशिनीभ्यां यत् गृह्यते शाल्यादिकं तावन्मात्रं प्रतिगृहं गृह्णन्ति, यद्यपि बहुकं पश्यति शाल्यादि तथापिन मुष्टिं भृत्वा गृह्णन्ति । पोत्तीयत्ति स्वामिनमनुज्ञाप्य धान्यराशौ पोतिं क्षपन्ति तत्र यत्पोतौ लगति तत् गृह्णन्ति, एवमन्यत्रापि । तथा आमं पक्वं वा यच्चरकादयो भिक्षाप्रविष्टा मृगयन्ते । एष भवति द्रव्योञ्छे निक्षेपः ।
[भा. ३८४९]
पडिमापडिवन्ने एस भयवमज्ज किर एत्तिया दत्ती ।
आदियतित्ति न नज्जइ अन्नाउंछं तवो भणितो ।।
वृ- प्रतिमाप्रतिपन्न एष भगवान् अद्य किल एतावतीर्दत्तीरादत्ते इति न ज्ञायते तेन तस्य भगवतस्तपो अज्ञातोंछं भवति । एतदेव सविस्तरं भावयति
[भा. ३८५० ]
दव्वादभिग्गहो सो दव्वे सुद्धुंछमेत्ति या दत्ती । एलुगमेत्तं खेत्ते गेण्हइ तइयाए कालम्मि ।।
For Private & Personal Use Only
www.jainelibrary.org