________________
४१०
व्यवहार-छेदसूत्रम् -२- १०/२५० दिकृतात् । विमर्शात् किमयंस्वप्रतिज्ञातश्चलतिन वेत्येवंरूपात् । पृथग विमात्रापक्षस्यात्रहासादिष्वेवान्तर्भावविवक्षणंकुशीलस्य प्रतिसेवना समाश्रयणंकुशीलप्रतिसेवनाततो यथाईर्ष्याप्रोषितस्य गृहे रात्रावुषितस्य तद्भार्या चतुष्टयतः । [भा.३८३९] भवतो पदोस आहार तहअवच्चलेणरक्खट्टा ।
तिरिया होतिचउहा, एए तिविहावि उवसग्गा ।। वृ- तैरश्चा भवन्त्युपसर्गाश्चतुर्धास्तद्यथा-भयेन श्वादिर्दशति, प्रद्वेषतो यथा चण्डकोशिको मर्कटादिर्वा, आहारहेतोर्यथा सिंहादिरपत्यलयनरक्षणार्थे यथाकाक्यादिः । एवं त्रिविधाउपसर्गा उक्ताः सम्प्रति येव्युत्सृष्टग्रहणेनात्मसंचेतनीया गृहीतास्तानुपदर्शयति[भा.३८४०] घट्टणय पवड थंभण लेसणचउहा उआयसंचेया ।
तेपुन सन्निवयंती वोसठदारेन इहंतु ।। वृ- चतुर्धा आत्मना संचिन्त्यन्ते ये ते इत्यात्मसंचेत्यास्तद्यथा-घट्टनतः प्रपतनतः स्तंभनतश्च श्लेष्मतश्च । तत्र घट्टनतो यथा चक्षुषि रजः प्रविष्टंतेन चक्षुर्दुःस्वयितुमारब्धं अथवा स्वयमेव चक्षुषि गलकेवा किंचित्तुखीलप्रभृतिसमुत्थितं घट्टयति । प्रपतनतो यथामन्दप्रयत्नेन चंक्रम्यमाणः प्रपतति, ततो दु:खाप्यते स्तंभनतो यथा तावदुपविष्ट आस्ते यावत्पादं सुप्तः स्तब्धो जातः । श्लेष्मनातो यथा पादंतावदाकुञ्चयावस्थितो यावत्तत्रं वातेन लग्नः अथवा नृत्तं शिक्षयामीतिकिंचिदङ्गमतिशयेन नामितं तच्चतत्रैवंलग्नमिति । ये पुनरात्मसंचेतनीया व्युत्सृष्टद्वारे निपतन्ति, न इह, ते उत्पन्नेसम्मं सहतिखमइ तितिक्खेइ अहियासेइत्तिचत्वार्यप्येकार्थिकानि पदानि । तत्रसम्यक्सहनमाह[भा.३८४१] मन वयणकायजोगेहि तहि उदिव्यमादिए तिन्नि ।
. सम्मंअहियासेइ, तत्थसुण्हाए दिठंतो ।। वृ-त्रिभिर्मनोवाक्ककाययोगैः प्रत्येकंदिव्यादीन्त्रीनुपसर्गान्प्रत्येकंचतुर्भेदान्सम्यगध्यास्तेसहते। तत्रसहनं द्विधा-द्रव्यतोभावतश्च । तत्र द्रव्यसहने स्नुषाया दृष्टान्तः । तमेवाह[भा.३८४२] सासूससुरुवकोसा देवरभत्तारमादिमज्झिमगा।
दासादी यजहन्ना जहसुण्हा सहिय उवसग्गा ।। वृ-श्वशुरश्चश्रूरेतावृत्कुष्टौपूज्यत्वात्, देवरभर्तृकामध्यमा, दासादयोजघन्यायथातत्कृता उपसर्गाः स्नुषया पोढास्तथा साधुनापि सोढव्या । इयमत्र भावना-स्नुषया अपराधे कृते तां श्वसुरः श्वश्रूश्च हीलयति ।साचहील्यमानाअतीवलज्जते । यद्यपितानिदुःखोत्पादनानि वचनानिदुरध्यास्यानितथापि सा तानि सम्यगध्यास्ते चिन्तयति च न सम्यक् अध्यासिष्ये ततः कस्य मेऽवध्वंसो भविष्यति स्नुषावारश्चापयास्यति देवरा अपि चोल्लुण्ठवचनानि भाषन्ते यद्यपि तेषां सा नो लज्जते तथापि न तानुल्लण्ठन्ति किन्तुसम्यक्तद्वचनान्यध्यास्ते । दासाअपिचतांस्नुषामुल्लुण्ठयन्तितथापि किमेतेषां वचनान्यहं गणयामीत्यवगणया सम्यगध्यास्ते न प्रतिवचनं ददाति । एतद् द्रव्यसहनं । यत्सा धुर्वादशविधानप्युपसर्गान् कर्मविनिर्जरणार्थं सम्यगध्यास्ते एतदेवाह[भा.३८४३] सासुससुरोवमा खलु दिव्वा दियरोवमा यमानुस्सा ।
दासत्थाणी तिरिया तहसम्मंसो हियासति ।। वृ- तथा वधूदृष्टान्तोक्तप्रकारेण श्वश्रूश्वशुरोपमान् दिव्यान् उपसर्गान, देवरोपमान् मानुषान्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org