________________
४०९
उद्देशक :- १०, मूल - २५०. [भा. ३८३२८] [भा.३८३२] निच्चं दिवाय रातो पडिमाकालो वजत्तितो भणितो। ।
दव्वंमियभावंमिय, वोसठंतत्थिमंदव्वे ।। वृ-नित्यं सदा दिवारात्रौ च अथवा यावान्प्रतिमाकालो भणितस्तावन्तंकालं व्युत्सृष्टकायः । तच्च द्विधा-द्रव्ये भावे च । तत्र द्रव्ये इदंवक्ष्यमाणं, तदेवाह[भा.३८३३] असिणाणभूमिसयणा अविभूसा कुलवधूपउत्थधवा ।
रक्खइपतिस्स सेज्जंअनिकामादव्ववोसठा ।। वृ-कुलवधूः प्रोषितधवा अस्नाना भूमिशयना अकृतविभूषा एवं द्रव्यव्युत्सृष्टद्रव्या अनिकामा सकामा पत्युः शय्यां रक्षति एतद्र्व्यव्युत्सृष्टं, भावव्युत्सृष्टमाह[भा.३८३४] वातियपितियसिंठियरोगायंकेहिं तत्थपुठो वि ।
नकुणइपरिकम्मंसो किंचिवि वोसठदेहोउ ।। वृ-तत्र यवमध्यायां वज्रमध्यायां वा चन्द्रप्रतिमायां स्थितो वातिकपैत्तिकश्लेष्मिकरोगातंकैः स्पृष्टोऽपिसव्युत्सृष्टदेहो न किञ्चिदपि परिकर्मकरोति । सम्प्रति चियत्तदेहे इतिव्याख्यायते तच्च त्यक्तं द्विधा-द्रव्यतोभावतश्च । तत्रद्रव्यत आह[भा.३८३५] जुद्धपराजियअट्टण फलहियमल्ले निरुत्तपरिकम्मे ।।
गृहणमत्थियमल्ले तईयदिने दव्वंतो चत्तो ।। वृ- इदं कथानकं प्रबन्धेनावश्यकटीकायामुक्तमिह तु ग्रन्थगौरवभयान्न लिख्यते । ततस्तस्मादवधारणीयमक्षरयोजनात्वेवम्-अट्टनोनाममल्लउज्जयिनीवास्तव्यः सोपारेपत्तने वृद्धतया पराजितस्तेनान्यो फलद्दी मल्लो मार्गितः स सोपारके मात्सिकमल्लेन सह युद्धं दत्तवान् ततः फलही मल्ले निरुक्तं निरवेशषं परिकर्म क्रियते, । इतरस्तुमल्लो गर्वाध्माततया शरीरपीडांगूहयन् न किमपि परिकर्म कारितवान् । ततः परिकर्माकरणतस्तृतीये दिने मारितस्तेन परिकर्माकरणतो यस्त्यक्तो देहः स द्रव्यतस्त्यक्तः । भावतस्त्यक्तमाह[भा.३८३६] बंधेज्ज वरुंमेज्ज व कोईव हणेज्ज अहव मारेज्ज ।
वारेइनसोभयवं, चियत्तदेहो अपडिबद्धो ।। वृ-सप्रतिमाप्रतिन्नो भगवान् शरीरेऽप्यप्रतिबद्धो यदिकोऽपिबन्धीयात् अथवारुन्ध्यात् यदि वा हन्यात् मारयेद्वा तथापि तं न निवारयति, एष भावतस्त्यक्तदेहः । “जे केइ उवस्सगा' इतिव्याख्यानम्[भा.३८३७] दिव्वाहि तिन्नि चइहा बारस एवं तुहोइ उस्सगा।
वोसठग्गहणेणं आयासंचेयणंगहणं ।। वृ-उपसर्गास्त्रिविधास्तद्यथा-दिव्या मानुपास्तैर्यग्योनाश्च । एतेत्रयोऽपिप्रत्येकं चतुर्धा । एवं तु सर्वसंख्ययाभवन्त्युपसर्गाद्वादश, ननुचतुर्धाआत्मसंचेतनीयाअप्पुपसर्गाभवन्ति,तेकस्मात्सूत्रकृता नोक्तास्तत आह-व्युत्सृष्टग्रहणेनात्मसंचेतनग्रहणं । तत्र दिव्याधुपसर्गभेदानाह[भा.३८३८] हासा पदोस वीमंसा पुढो वेसा य दिव्वया चउरो ।
. हास पओस वीमंस कुसीला नरगया चउहा ।। वृ-दिव्यका उपसर्गाश्चत्वारस्तद्यथा-हासात् क्रीडात इत्यर्थः । प्रद्वेषादवज्ञानात्पूर्वभवसम्बन्धा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org