________________
४०८
व्यवहार-छदसूत्रम्-२- १०/२५० सम्पूर्णोऽन्ते पुनरपि परिहीनो वाप्यादावन्ते च तनुको मध्ये विपुलः । एवं साधुरपि भिक्षां गृह्णाति शुक्लपक्षस्यप्रतिपदिएकां, द्वितीयस्यांद्वे, तृतीयस्यांतिस्रःयावत्पञ्जदश्यांपञ्चदश ।ततोबहुलपक्षस्य प्रतिपदि पुनश्चतुर्दश द्वितीयायां त्रयोदश चावच्चतुर्दशश्यामेकाममावास्यायामुपोषितः । ततश्चन्द्राकारतया चन्द्रप्रतिमा आदांवन्ते च भिक्षायास्तनुत्वान्मध्ये विपुलत्वात् यवमध्योपमितमध्यभागा, तथाऽमूमेव यवमध्यांचन्द्रप्रतिमामधिकृत्यान्यत्रोक्तं ।
“एकैकां वर्धये भिक्षां, शुक्ले कृष्णेच हापयेत् ।
- भुञ्जीत नामावास्यायामेष चान्द्रायणविधिः ।। वृ- वज्रमध्यायां चन्द्रेणप्रतिमायां बहूलपक्ष आदौ क्रियते ततएवं भावना । बहुलपक्षस्य प्रतिपदि चन्द्रविमानस्यैका कला दृश्यते, द्वितीयस्यां त्रयोदश, तृतीयस्यां द्वादश यावच्चतुर्दश्यामेका अमावास्यायामेकापिन, ततः पुनरपिशुक्लपक्षस्य प्रतिपदिचन्द्रविमानस्यैका कलादृश्यते, द्वितीयायां द्वे, यावत्पञ्चदश्यां पञ्चदशापि तदयं मास आदावंते च पृथुलो मध्ये तनुको वज्रमप्यादावन्ते च विपुलं मध्ये तनुकमेवं साधुरपि भिक्षा गृह्णाति बहुलपक्षस्य पतिपदि चतुर्दश द्वितीयस्यां त्रयोदश तृतीयस्यां द्वादशयावत् अमावास्यायामुपोषितः ततः पुनरपिशुक्लपक्षस्य प्रतिपदिएका भिक्षांगृह्णाति द्वितीयस्यां द्वे यावत्पञ्चदश्यां पञ्चदशेति । तत एषापि चन्द्राकारतया चन्द्रप्रतिमा आदावन्ते विपुलतया मध्ये च तनुतया वज्रमध्योपमितमध्यभागा वज्रभागा वज्रमध्या एतदेव यवमध्यस्य चन्द्रप्रतिमामधिकृत्य सूचयन्नाह. [भा.३८२९] पन्नरसे व उकाउं भागेतुसुक्कपक्खस्स |
जा वड्डयए दत्ती हवइताचेव कालेन ।। वृ- शशिनं शशिविमानं पञ्चदशभागान कृत्वा यथा शुक्लपक्षस्यादित आरभ्य कलाः प्रतिदिवसं वर्धन्ते, । एवंदत्तयोऽपिआरभ्ययावयंतेता एव कालेन कृष्णेन पक्षणक्रमणहापयेत् । एवं विपरीतक्रमेण वज्रमध्यचन्द्रप्रतिमायामपिद्रष्टव्यम् । . [भा.३८३०] भत्तट्टिओवखमओइयरवणेतासि होइ पठवओ। .
चरिमे असद्धवंपुन होइअभत्तठमुज्जवणं ।। वृ- तयोर्यवमध्यवज्रमध्यप्रतिमयोः प्रस्थापक आरंभे इतरस्मिन् आरंभदिवसात् पाश्चात्ये दिने भक्तार्थो वा भवति, क्षपको वा चरमे चरमदिवसे पुनर्भक्ताविषये अश्रद्धवान् श्रद्धामपि न करोति । एतत्यवमध्यचन्द्रप्रतिमामधिकृत्योक्तं । उद्यापनं पुनर्वयोरप्यनयोरभक्तार्थमवसेयम् । [भा.३८३१] संघयणे परियाए सुत्ते अत्थेय जोभवे बलितो ।
सोपडिमंपडिवज्जइ जवमज्झंवयरममंच ।। वृ-संहननेआधत्रयस्यान्यनमस्मिन्पर्यायेजन्मतोजघन्येनएकोनविंशतिवर्षेषुउत्कर्पतोदेशोनायां पूर्वकोट्यांप्रव्रज्यापर्यायेणजघन्यतोविंशतिवर्षेषुउत्कर्षतोदेशोनायांपूर्वकोट्यांसूत्रमर्थश्चजघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि । एवं संहनने पर्याये सति यः सूत्रेऽर्थे च भवति बलिको बलीयान् स प्रतिमां यवमध्यां वज्रमध्यां च प्रतिपद्यते, तदेवं यवमध्या वज्रमध्येतिगतम् । इदानीं नित्यं व्युत्सृष्टकायइति पदं व्याख्यायते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org