________________
उद्देशकः-१०, मूल - २४९, [भा. ३८२५]
४०७ पेज्जमाणिए नो से कप्पइ अंतो एलुयस्य दोवि पाए साहट्टदल (य) माणीए पडिगाहित्तए अहपुन एवं जाणेज्जा एगं पायं अंतो किच्चा एगं पायंबाहि किच्चा एलुयं विक्खंभइत्ता एयाए एसणाए लभेज्जा आहारेज्जाएयाएएसणाएनोलभेज्जानोआहारेज्जा, वीयाएकप्पंतिदोदत्तीओभोयणस्सपडिगाहितए दो पानगस्स सव्वेहिं दुप्पयचउप्पयाइएहिं आहारकंखीएहिं सत्तेहिं पडिनियत्तेहिं अन्नायं उंछंसुद्धावहर्ड कप्पइजाव नो आहारेज्जा एवं तत्तियाए तिन्निजावपन्नरसिए पन्नरस, बहुलपक्खस्स पडिवएसे कप्पइ चउदस्सदत्तीओबीयाएतेरस्स जावचउदस्सीए एगदत्तीभोयणस्सएगपानगस्ससव्वेहिंदुप्पयचउप्पयजावनो आहारेज्जाअमावसाए से यअभत्तभवई एवं खलु एसा जवमज्झचंदपडिमा अहासुत्तंजाव अनुपालियाभवइ, ।
मू.(२५०) वइरमज्झ&चंदपडिमंपडिवन्नस्सअनगारस्समासंनिच्चंवोसठकाएचियत्तदेहे जाव अहियासेज्जा वइरमज्झण्हं चंदपंडिमं पडिवन्नस्स अनगारस्स बहुलपक्खस्स पडिवए कप्पइ पन्नरस्सदत्तीओभोयणस्स पडिगाहित्तए, पन्नरस्स पाणगस्ससव्वेहिंदुष्पयचउप्पयजावनो आहारेज्जा बीयाए से कप्पइ चउदस्स एवं अमावसाए एगा दत्ती सुक्का पडिवए से कप्पइ दो दत्तीओ बीयाए तिन्नी जाव चउदसीए पन्नरस्स पुन्नमीए अभत्तढे भवइ एवं खलु एसा वइरमज्झचंदपडिमा अहासुत्तं जाव अनुपालियाभवइ। [भा.३८२६] पगया अभिग्गहाखलु एस उदसमस्स होइसंबंधो ।
___ संखायसमनुवत्तइआहारे वावि अहिकारो ।। वृ-प्रकृताः खलुनवमोद्देशकचरमसूत्रेष्वभिग्रहा अत्रापितेएवाभिग्रहाःप्रतिपाद्या इत्येषदशमस्य दशमोद्देशकादिसूत्रस्य सम्बन्धः । अथवा नवमोद्देशकचरमानन्तरसूत्रे आहारे अभिहिता संख्या सा अत्राप्यनुवर्तते । ततआहारविषयसंख्याप्रस्तावादशमोद्देशकादिसूत्रस्याधिकारप्रवृत्तिः । सूत्राक्षराणि सामान्यतः सुप्रतीतानि, विशेषस्तुभाष्यकारो व्याख्यानयति[भा.३८२७] जवमज्झवयरमज्झावोसठ चियत्त तिविह तीहिंतु ।
दुविहे विसहइसम्म अन्नाउंछे य निक्खेवो ।। वृ- यवमध्येतिपदं वज्रमध्येतिपदं तथा व्युत्सृष्टइति त्रिविधमुपसर्ग त्रिभिर्मनोवाक्कायैः सम्यक् सहते यदि वा द्विविधान् उपसर्गान् अनुलोमप्रतिलोमरूपान् त्रिभिः सम्यक् सहते । तथा अज्ञातोंछे च निक्षेपइतिव्याख्येयमेपद्वारगाथासंक्षेपाथः ।साम्प्रतमेनामेव विवरीषुःप्रथमतोयवमध्ये वज्रमध्येति[भा.३८२८] उवमा जवेणचंदेन वाजवमझंचंदपडिमाए ।
एमेवव बिइयाए, वरं वज्जंतिएगढ़ ।। वृ-यवमध्यचन्द्रपतिमायायवेनोपमाचन्द्रेणचयवस्येवमध्यंयस्याःसायवमध्याचन्द्रकारा प्रतिमा चन्द्रप्रतिमेतिव्युत्पत्तेः । एवमेव द्वितीयायाअपिवक्तव्यम् । वज्रमध्यचन्द्रप्रतिमायावज्रेणोपमाचन्द्रेण वज्रस्येवमध्यं यस्याःसा वज्रमध्याचन्द्राकारा प्रतिमाचन्द्रप्रतिमाप्राकृतमधिकृत्यवज्रशब्दस्यपर्यायेण व्याख्यानप्राह-'वरं वजंति-एगटुं' इयमत्र भावना । शुक्लपक्षस्य प्रतिपदि चन्द्रविमानसदृशस्य पञ्चदशभागीकृतस्य एका कलादृश्यते । द्वितीयायांद्वेकले,तृतीयायांतिस्रःकला,एवं यावत्पञ्चदश्यां परिपूर्णाः पञ्चदश कलाः ततो बहुलपक्षस्य प्रतिपदिएकयाकलया ऊनोदृश्यतेचतुर्दश कला दृश्यन्ते । द्वितीयायांत्रयोदश तृतीयायांद्वादशयावदमावास्यायामेकापिन दृश्यते,तदेवमयंमासआदावूनोमध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org