________________
३९८
व्यवहार-छेदसूत्रम् -२- ९/२४० [भा.३७७९] अहवा एक्किक्कियंदत्तिजासत्तक्केक्कसत्तए ।
आदेसो आथि एसोविसीहविक्कमसन्निभो ।। वृ-अथवाएषद्वितीयोऽप्यादेशोयथाएकैकस्मिन्सप्तकेप्रत्येकंप्रथमदिनादारभ्यप्रतिदिवसमेकैकां वर्धयेत्यावत् सप्तमे दिवसे । इयमत्र भावना-प्रथमे सप्तके प्रथमे दिवसे दिवसे एकांभिक्षां गृह्णाति, द्वितीये द्वे, तृतीये तिस्त्रः, चतुर्थेचतस्त्रः, पञ्चमे पञ्च, षष्ठेषट् सप्तमे सप्त एवं द्वितीयेतृतीयेचतुर्थे पञ्चमे षष्ठेसप्तमे च सप्तके द्रष्टव्यं एव आदेशः सिंहविक्रमसंनिभः यथा सिंहो गत्वा गत्वा पृष्ठतः प्रलोकयते, एवमेषोऽपि सप्तकेसप्तके पुनर्मूलतः परावर्तते । गतः कालच्छेदः । संप्रति भिक्षापरिमाणमाह[भा.३७८०] छनउयभिक्खसयं अट्टासीयाय दोसया हुंति ।
__पंचुत्तरायचउरो अच्छट्ठासयाचेद ।। वृ- सप्त सप्तकिकायां भिक्षापरिमाणं षन्नवतं, शतमष्टाष्टकिकामामष्टशीते द्वेशते भिक्षाणां, नवनवकिकायां पञ्चोत्तराणिचत्वारिशतानि, दशदशकिकायामर्धषष्ठानिशतानि भिक्षाणामिति । [भा.३७८१] उद्दिट्टवगदिवसामूलगुणसंजुया दुहा छिन्ना ।
मूलेणंसंयुणिया मानंदत्तीणपडिमासु ।। [भा.३७८२] पदगयसुवेयसुत्तरसमाहयंदलियमादिना ।
सहियं गच्छगुणं, पडिमाणं भिक्खमाणंमुणेयव्वं ।। वृ-उद्दिष्टा ये चवर्गाः सप्त सप्तकिकादयः तेदिवसा मूलदिनसंयुताः सप्तादिदिनसन्मिश्राः तदनन्तरं द्विधा छिन्नाअर्धी क्रियन्तेइतिभावअ । ततोमूलेन सप्तादिलक्षणेनसंगुण्यन्तेसंगुणिताःप्रतिमासुदत्तीनां परिमाणंभवन्तितद्यथा-सप्तसप्तकवर्गदिवसाएकोनपञ्चाशत्ते मूलदिनैः सप्तभिर्युताः क्रियन्ते जाताः षट्पञ्चाशत्, ते अर्धीक्रियन्ते जाता अष्टाविंशतिः, सा मूलेन सप्तकेन गुण्यते आगतं पन्नवतं शतं । तथाअष्टाष्टकवर्गदिवसा श्रतुःषष्टिःतेमूलदिनैः अष्टभिः संमिश्यन्तेजाताःद्वासप्ततिस्तस्याअर्धक्रीयते जाताषट्त्रिंशत्सामूलेन अष्टकेनगन्नतेआगतेद्वेशतेअष्टाशीते । एवंनवनवकिकायांदशदशकिकायां च यथोक्तंभिक्षापरिमाणमानेतव्यम् । अत्रैव करणान्तरमाह[भा.३७८३] गच्छुत्तर संविग्गे उत्तरहीणंपक्खिवे आदि।
अंतिमधनमादिजुयंगच्छद्धगुणंतुसव्वधनं ।। वृ- गच्छ उत्तरेण संवर्गे संवर्ग्यतेस्म, । संवर्गो गुणित इत्यर्थः । तस्मिन् उत्तरेण हीणे कृते आदि प्रक्षिपेत् तत अन्तिमधनमागच्छति तदन्तिमधनमादियुतं क्रियते तदनन्तरं गच्छार्धगुणं ततः सर्वधनमागच्छति ।तत्रसप्तसप्तकिकायांसप्तआदिः सप्त उत्तरंसप्तगच्छः ।ततःसप्तलक्षणोगच्छ उत्तरेण सप्तकलक्षणेन गुण्यते जाताः एकोनपञ्चाशत् । सा उत्तरेण सप्तकेन हीना क्रियते कृत्वा च पुनरादिना सप्तकेनै व युताकर्तव्या । इदं कारणमन्यत्रपि व्यापकं तत एवमुक्तमन्यथाचोत्तरं हानावादिप्रक्षेपेच न कश्चिद्विशेषः तस्या एव एकोनपञ्चाशतो भावात् । तदन्तिमधनं सप्तमे सप्तके भिक्षापरिमाणमित्यर्थः । एतत्आदिनासप्तकेनयुतंक्रियतेजाताषट्पञ्चाशत् ।सागच्छार्धेन गुण्यते । अत्रगच्छः सप्तकः । स विषमत्वादर्धन प्रयच्छतिततो गुण्यो राशिः षट्पञ्चाशल्लक्षणोर्धी क्लियते । जाता अष्टाविंशति । सा परिपूर्णेन सप्तकलक्षणेन गच्छेन गुण्यते, जातं षन्नवतं शतं । अष्टाष्टकिकायामष्टक आदिरष्टक उत्तरमष्टको गच्छ: तत्राष्टकलक्षणो गच्छ उत्तरेणाष्टकेन युतं क्रियते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org