________________
30
उद्देशक :-४, मूल - १०४, [भा. १८८४] [भा.१८८४] इयरेभणंतिवीयंतुब्भंतंनीयमन्नखेत्तंतु ।
तंहोइखेत्तियस्स एवं अम्हंतुएयाहं ।। वृ- इतरे संयतीसत्का भणन्ति बीजं युष्मदीयं तत् किल क्षेत्रसादृश्यविप्रलम्भतः कथमपि वापकैरन्यत् क्षेत्रं नीतं अन्यत्र क्षेत्रे उप्तमित्यर्थः । तत् लोके क्षेत्रिकस्य भवति । एवमेतान्यपत्यान्यस्माकमिति । ।संयतसत्का अत्र प्रत्युत्तरमाहुः[भा.१८८५] रनोधूयातोखलुनमाउच्छंदाउताउदिजंति ।
नवि पुत्तोअभिसिच्चइतासिंच्छंदेन एवम्हं ।। वृ- न खलु या राज्ञो दुहितरस्ता मातृच्छन्दतो मातृणामभिप्रायेण दीयन्ते, नापि पुत्रोऽभिषिच्यते तासां मातृणां छंदेनाभिप्रायेण किन्तु राज्ञः स्वाभिप्रायेणं ततो यथा राजा प्रधानमिति सर्व राज्ञ आयत्तमेवमत्रापि पुरुषः प्रधानमिति सर्व पुरुषस्यायत्तमतः सर्वमस्माकमाभवति ।। एवं व्यवहारे वर्तमाने श्रुतधर आचार्यो व्यवहारंछेत्तुकाम इदमाह[भा.१८८६] एमादिउत्तरोत्तर दिट्ठता बहुविहान उपमाणं ।
पुरिसोत्तरिओधम्मो होइपमाणंपवयणमि ।। वृ- एवमादय उत्तरोत्तरदृष्टान्ता बहुविधा अभिदीयमानान प्रमाणम्, किन्तु प्रवचने पुरुषोत्तरिको धर्म इतिपुरुषः प्रमाणम्, अतः सर्व पुरुषसत्का लभन्तेनेतरे इति
मू. (१०५)गामानुगामंदुइजमाणे भिक्खूजंपुरतो कटू विहरइ, से आहच्च विसंभेजा, अत्थियाई त्थअन्ने केइउवसंपज्जणारिहे, (कप्पइ) सेउवसंपजियव्वे; सिया नत्थियाइंथ अनेकेइउवसंपज्जणारिहे, (तस्स) अप्पणोकप्पाएअसम्मत्तेकप्पइसे एगराइयाएपडिमाएजन्नजन्नंदिसंअन्नेसाहम्मिया विहरंति तन्नतन्नं दिसंउवलितए । नो से कप्पइ तत्थ विहारवत्तियं वत्थए. कप्पइसे तत्थकारणवत्तियं वत्थए । तंसि च नं कारणंसि निट्ठियंसि परो वएजा-'वसाहि अजो, एगरायं वा दुरायं वा!' एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए । जंतत्थ परं एगरायाओ वा दुरायाओ वा वसइ, से संतरा छेए वा परिहारेवा ।।
वृ.अथास्यसूत्रस्यकः सम्बधस्ततआह[भा.१८८७] आयरियउवज्झाएव (यमि) अहिकिए अहिकिए य कालम्मि ।
निस्सोवसंपयत्तियएगट्ठमयंतुसंबंधो ।। वृ- अधस्तनेष्वनन्तरसूत्रेष्वाचार्य उपाध्यायो वाधिकृतः कालो वा ऋतुबद्धो वर्षाकालश्चाधिकृतस्तस्मिन्नधिकृतेइदंसूत्रमापतितमत्राचार्यस्योपाध्यायस्यवाऋतुबद्ध कालेमरणस्याभिधानात् । अथवान्तरसूत्रेनिश्राभिहिता, निश्रोपसम्पन्चेत्येकार्थमत्रचोपसम्पद्वक्ष्यते,ततोऽनन्तरमिदंसूत्रमुक्तमयं पूर्वसूत्रैः सहसम्बन्धः । पुनः प्रकारान्तरेण सम्बन्धमाह[भा.१८८८] अहवा एगयरम्मिनुआयरियगणिमिवावि ।
__ आहच्च वीसुंभूते गच्छंति फड्डगं फड्डगा व गणं ।। वृ- अथवेति प्रकारान्तरेति एकतरस्मिन्नाचार्ये गणिनि वा उपाध्याये आहच्च कदाचित् विष्वग्भूते कालंगते गच्छसत्काः स्पर्द्धकं गच्छन्तिस्पर्द्धका वा गणं, ततो भिक्षुगमनप्रतिपादनार्थमिदं सूत्रम् ।। अनेन सम्बन्धेनापतितस्यास्य व्याख्या-ग्रामानुग्रामं ग्रामग्राम ग्रामेण ‘दूइज्जमाणे' गच्छन्, एतावता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org