________________
३९२
व्यवहार-छेदसूत्रम्-२- ९/२३६ - [भा.३७३९] फणसं वचिंच तलनालिकेरेमादी हवंतिफलरुक्खा। .
लोमसियतउसिमुद्दिय तंबोलादी यवल्लीतो।। वृ-पनस आम्रश्चिञ्चा विजनिका आम्बिली इत्यर्थः । तलस्तालो नालिकेरी इत्येवमादयोभवन्ति फलवृक्षाः लोमसिका त्रपुषिका ताम्बूलीका इत्येवमादिका वल्ल्यः तदेवं वृक्षा वल्ल्यश्चोक्ताः । [भा.३७४०] परोग्गहंतुसालेणंअक्कमेजमहीरुहो ।
छिंदामित्तियतेनुत्तेववहारो तहिंभवे ।। वृ- महीरुहो वृक्ष आम्रादिः सागारिकसक्तः । शालया गाथायां पुंस्त्वं प्राकृतत्वात् विवर्धमानः परावग्रहमाक्रमेत् । अत्रपरोब्रूते इयंशाखामदीयमवग्रहमाक्रामति ।ततश्छिनमिएवंतेनोक्तेव्यवहारस्तत्रभवेत्कथमित्याह[भा.३७४१] सागारियस्सतहियं केवतिओ उग्गहो मुणेयव्यो ।
ववहार तिहाच्छिन्नो पासाय गडे बिती तिरिए ।। वृ- सागारिकस्य शय्यातरस्य कियान् अवग्रहो ज्ञातव्य इति व्यवहारकारिभिश्चिन्तितं ततः शास्त्रं परिभाव्य व्यवहारस्त्रिधा ऊवधिस्तिर्यगभेदतश्छिन्नः । तत्र ऊर्ध्वतोऽवग्रहस्य परिमाणे प्रासादो यावत्प्रमाणमूर्ध्वंप्रासादस्योक्तंतावदूर्ध्वमवग्रहइत्यर्थः ।अधोऽवग्रह प्रमाणपानीयंप्रमाणमित्यर्थः । तिर्यग्वृत्तिः एतदेवाह[भा.३७४२] उडुंअहेय तिरियं परिमाणं तुवत्थुणं ।
खायमुसियमीसंवा, तंबुच्छंति हो दियं ।। वृ-ऊर्ध्वमधस्तिर्यक्त्वपरिमाणं वास्तूनां भवति तच्च वास्तु त्रिधोदितं तद्यथा-खातमुच्छ्रितं मिश्रं चखातोछ्रितंतत्र ऊर्ध्वतः परिमाणमाह[भा.३७४३] अट्ठसयं चक्कीणंचोयट्ठीचेव वासुदेवाणं ।
बत्तीसंमंडलीए सोलसहत्था उपागतिए ।। वृ- अष्टाधिकं शतं हस्तानामूर्ध्वतश्चक्रवर्तिनां प्रासादो भवति । चतुःषष्टिर्वासुदेवानां द्वात्रिंशत् माण्डलिकस्य षोडशहस्ताः प्राकृतिके प्राकृतजनसम्बन्धिनि प्रासादे । [भा.३७४४] भवणुज्जाणादीनं एसुस्सेहो उवत्थुविजाए ।
भणितो सिप्पिनिहिम्मि उचक्कीमादीनि सव्वेसि ।। - वृ-शिल्पिनिधौवास्तुविद्यायांसर्वेषामपिचक्रवादीनां भवनोद्यानादीनामेषउत्सेधोभणितस्ततः षोडशहस्ता ऊर्ध्वतोऽवग्रहस्यपरिमाणमधो यावत्पानीयं तिर्यग्वृत्तिरिति । [भा.३७४५] एवं च्छिन्नेउववहारेपरोभणइसारियं ।
कप्पेमिहंतेसालाई ततोभणइ (आह) सारितो ।। वृ- एवमुक्तेन प्रकारेण व्यवहारे च्छिन्ने परः सागारिकं भणति कल्पयामि च्छिनमि अहं तवाम्रादिवृक्षसत्कंशाखादि, आदिशब्दात्प्रशाखापल्लवादिपरिग्रहस्तत आहसागारिकः । [भा.३७४६] मासे कप्पेहिसालादि दाहतेफलनिक्कयं ।
तत्थ च्छिन्ने अच्छिन्नेवा सुत्तसाफल्लमाहियं ।। वृ- मा मम वृक्षस्य शाखादि कल्पय यतस्ते फलानि निष्कयं दास्यामि । तत्र एतावन्ति फलानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org