________________
३९१
उद्देशक :-९, मूल - २३६, [भा.३७३२] व्यञ्जननानात्वात्किमुक्तं भवति पूर्वं शालामधिकृत्य कल्पाकल्यविधिरुक्त इदानीं तु तान्येव व्यञ्जनान्यधिकृत्य सोच्यते । ततो व्यंजनैर्नानात्वभेदाददोषः, एष योगः सम्बन्धः । अस्य व्याख्या सागारिकस्य शय्यातरस्य औषधयो गोरसवत्यां संवृताः साधारणास्तस्मात् तन्मध्याद्दापयति सूपकारो कल्पते से तस्य साधोः प्रतिग्रहीतुंतथा सागारिकंस्यौषधयोऽसंस्कृता असाधारणास्तस्माद्दापयति एवं सेतस्य कल्पतेप्रतिग्रहीतुमेवमाम्रफलसूत्रद्वयमपिभावनीयम् । सम्प्रतिभाष्यप्रयञ्चः .भा.३७३३] गोरस गुलतिल्लघतादि उसहीतो वा होतिजा अन्ना ।
सूअस्स कठलेणंतुतासंथडसंथडाहुँति ।। वृ-सूतस्य (सूपकारस्य) काष्टलयने इन्धनगृहेयागोरसगुडतैलघृताद्याऔषधयोऽन्यावायाभवन्ति ता द्विविधाः सागारिकेण सह संस्कृताः साधारणा भवन्ति असंस्कृता वा असाधारणा वा । कथं पुनः साधारणास्तत आह[भा.३७३४] धुव आवाहविवाहेजनेसद्धेय करडुय छन्नेय ।
विविहातो ओसहीउवानीता भत्तसूत्तस्स ।। [भा.३७३५] जंदळं विदठंवा जो वा तह भत्तसेस उवारो ।
लभइ जइसूवकारो अविरिक्कं पिहुनलब्भा ।। वृ-ध्रुवंसर्वकालमुपस्करोतिसूपकारोभोजिकानामावाहोदारकपक्षिणां, वीवाहोवधूंपक्षिणां, यज्ञो नागयज्ञादि श्राद्धं धिग्जातिजनप्रतीतं, करडुकं मृतकभक्तं, क्षण इन्द्रमहादिरेतेषु सूपकार आनीयते तस्य भक्तभतस्य सूपकारकस्य विविधा औषधयः पूर्वभणिता उपनीता ढौकितास्तत यत् दग्धमीषत् विदग्धं वा प्रभूतं दग्धं यो वा तत्र भक्तशेषस्योद्धारो भक्तशेयं यत्रोद्धरितमित्यर्थः । तद्यदि लभते सूत्रकारस्ततस्तत्कल्पते, अविरिक्तं अविभक्तीकृतंतदापि दग्धविदग्धादि हुनिश्रितं ग्रहीतुंदातुंवान लभते, ततस्तंनकल्पत । एतदेवाह[भा.३७३६] अविरिक्को खलुपिंडो सोचेव विरेइतो अपिंडोउ ।
भद्दगपंतादीयाधुवा उदोसा विरेकेवि ।। वृ- अविरिक्तोऽविभक्तीकृतः खलु भवति पिण्डः सागारिकपिंडः स एव विरेचितः पृथक्कृतो भवत्यपिंडः सागारिकपिण्डोनभवतीतिभावः ।यद्येवंतर्हिसग्नाह्यस्ततआह-विरक्तेऽपिधुवाभद्रकप्रान्तादिका दोषास्तस्मात्तत्रापि[भा.३७३७] जा उसंथडियाओ सागारिय वसतिया नखलुकप्पे।
.. जाओअसंथडियाओ सूतस्सयताओ कप्पंति ।। वृ-सागारिकसत्का असागारिकेण सह संस्तृतास्ताः खलु न कल्पन्ते यास्त्वसंस्तृताः सूतस्य सूपकारस्य सम्बन्धितयाजातास्ताः कल्पन्ते । तदेवमौषधिसूत्रद्वयंभावितमधुनाम्रफलसूत्रद्वयंभावयति[भा.३७३८] वल्लीवारुक्खो वासागारियसंतिउभएज परं ।।
तेसि परिभोगकाले समणाण तहिं कहभणियं ।। वृ-वल्लीवासागारिकसत्कोवृक्षोवासागारिकसम्बन्धिपरम्परस्यावग्रहंभजेत् । तत्रतेषांवल्लीवृक्षाणां फलपरिभोगकाले श्रमणानां कथं भणितं किं कल्पते किं वा न कल्पते इति एष गाथासंक्षेपार्थः । साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतो वृक्षवल्लीव्याख्यानमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org