________________
३९०
व्यवहार-छेदसूत्रम् -२- ९/२३२ साधारणावक्रयप्रयुक्तंजानीयात् । एतद्व्यतिरिक्तंशेषंभाण्डमसाधारणंभवति ।साधारणेचभाण्डं यावत्तंनविभज्यते, तावत्सागारिकपिण्डो, विभक्तेतुकल्पतेतत्रापिप्रक्षेपदोषप्रसङ्गतोदृष्टेनकल्पते, अदृष्टेतुकल्पते । यदा तुसाशालाभाटकप्रदानेन गृहीता कालेन मया तवैतावत् दातव्यं । नचभाण्डं शय्यातरेण सह च्छेदे लाभे वा त्रिभागादिना साधारणं तत्राप्यसाधारणे अदृष्ट कल्पते दृष्टे तु प्रक्षेपदोषप्रसङ्गतो नेति । सम्प्रतिच्छिन्नंवोच्छं अच्छिन्नं वा रद्द इति व्याख्यानार्थमाह[भा.३७२८] सचित्तअवित्तमीसेण यजाप्पउंञ्जए साला। .
तद्दव्वमन्नदव्वेण होइसाहारणंतंतु ।।। वृ-सचित्तेनअचित्तेनगाथायांसप्तमीतृतीयार्थेवाकृतत्वेनमिश्रेणचप्रयुज्यते । शालाकिं विशिष्टेन सचित्तादिनेत्यत आह-द्रव्येण वा तद्दव्यं नाम यत् शालायां प्रक्षिप्तमस्ति अन्यद् द्रव्यं तद्व्यतिरिक्तं द्रव्यमियमत्रभावना । यत्शालायांप्रक्षिप्तंसचित्तमचित्तंमिश्रंवाकार्षासादितस्य त्रिभागादिदातव्यम् । यदि वा यन्निप्यद्यते कासादिभ्यो वस्त्रादिकमन्यत्तस्य त्रिभागादिदातव्यमिति तत्भवति - [भा.३७२९] तद्दव्वमन्नदव्वेण वाविच्छिन्ने विगहणमद्दिढे ।
माखलुपसंगदोसा संछोभभतिवमुचेजा ।। वृ- तत् द्रव्यं यत् शालायां प्रक्षिप्तं अन्यहव्यं तद्व्यतिरिक्तं एतावता कालेन द्रव्यं वा मयैतावद्दातव्यमित्येवं तत् द्रव्येण अन्यद्रव्येण च्छिन्नेऽपि विभक्तीकृतेऽपि ग्रहणमदृष्टे शय्यातरेण कल्पते न दृष्टे, कुत इत्याह-माखलु प्रसङ्गदोषाः स्युरिति कृत्वा एतदेव संच्छोभी नाम प्रक्षेपस्तं कुर्यात् भृति वामूल्यं मुञ्चेत्यावदुपकुरुतेसाधूनां तावद्ददस्व द्रव्यं, भृतिमध्यात्पातनीयमिति । [भा.३७३०] जंपियन एइगहणंफलकप्पासो सुरादि वालोणं ।
फासंमिउसामन्नंन कप्पएजंतहिं पडियं ।। वृ- यद्यपि च प्रासुकतया ग्रहणं नागच्छति तद्यथा फलमाम्रादि कासः सुरादिरादिशब्दात् सरकादिग्रहणंलवणं । एतान्यप्राशुकान्यपिकदाचित्कारणेगृह्यन्तेततएवमुक्तं, प्रासुकमपितु वस्त्रादि यत्तत्रशालायांशय्यातरेण सहसाधारणंतुनकल्पते, तदेव दोषिकशालामधिकृत्यदर्शयति । [भा.३७३१] अंडजर्वोडजवालज वागज तह कीडजाणवत्थाणं ।
नाणादिसागयाणंसाधारणवजितेगहणं ।। वृ- अण्डजानां वसरिसूत्रमयानां वोण्डजानां कर्पासिकसूत्रमयानां बालजानां कम्बलानां वल्कलजानांशणत्वग्मयानांकीटजानां वस्त्राणां नानादेशागतानांप्रयोजनेसमापतिते साधारणजिते सागारिकेणसहसाधारणरहिते आपणे ग्रहणंभवतिदोषाभावात् । दृष्टादृष्टविभाषाप्राग्वत् ।।
मू. (२३३) सागारियस्सओसहीओ संथडाओ तम्हादावए नो से कप्पइ पडिगाहेत्तए मू. (२३४) सागारियस्सओसहीओ असंथडाओ तम्हादावए, एवं से कुप्पइपडिगाहेत्तए ।। मू. (२३५)(२३६) सागारियस्सअम्बफला जाव एवं से कप्पइपडिगाहेत्तए । [भा.३७३२] सागारियंमि पगतेसाहारणमोय समनुवत्तंते ।
उसहिफलसुत्ताणंवंजणनाणत्तओजोगो ।। .. वृ- सागारिके पूर्वसूत्रेभ्यः प्रकृते साधारणे समनुवर्तमाने तत्प्रस्तावमुपजीव्य औषधिफलसूत्राणामुपनिपातः कृतः । यद्येवमयमर्थः पूर्व सूत्रेभ्य एव गते इति किमर्थममून्युपात्तानीत्यत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org