________________
३८८
व्यवहार-छेदसूत्रम्-२-९/२१८ दिद्वेवि पत्थियाण गहणंअंतोव बाहिं वा ।। वृ-द्वितीयपदेनापवादपदेन यदि न केनापि दीयमानं दृष्टं तदा तस्यादृष्टस्य ग्रहणं, अथ सर्वथा केनाप्यदृष्टंनप्राप्यते तदा तद्भावे तद्वर्जितेनदृष्टस्य ग्रहणंतथा प्रस्थितानांगन्तुंचलितानांसागारिकेण दृष्टेऽपिदर्शनेऽपिअन्तर्बहिर्वा ग्रहणंभवति ।
मू. (२१९) सागारियस्स चक्कियासाला साहारणवक्कयपउत्ता, तम्हा दावए, नो से कप्पइ पडिगाहेत्तए।
मू. (२२०) सागारियस्स चक्कियासाला निस्साहारणवक्कयपउत्ता, तम्हा दावए, एवं से कप्पति पडिगाहित्तए।
मू. (२२१) (२२२) सागारियस्स०-गोलियसाला० मू. (२२३)(२२४)-बोधियसाला० मू. (२२५) (२२६)-दोसियसाला० मू. (२२७) (२२८)-सोमियसाला० मू. (२२९)(२३०)-बोदियसाला० मू. (२३१) (२३२)-गंधियसाला० जहा एवंसे कप्पइपडिगाहेत्तए । [भा.३७१९] साधारणमेगपयत्ति किच्चतहियं निवारियंगहणं ।
इदमविसामन्नं वियसाहारणसालसुयजोगो ।। वृ-अनन्तरसूत्रेष्वेकस्यां प्रजायां साधारणमिति कृत्वा तत्र ग्रहणं निवारितं, इदमपि च वक्ष्यमाणं साधारणसालासुसामान्यसाधारणमतोनिषिध्यते । अनेनसम्बन्धेनायातस्यास्यव्याख्यासागारिकस्य शय्यातरस्य चक्रिकाशाला तैलविक्रयशाला इत्यर्थः । सागारिकेणात्मना सह साधारणावक्रयप्रयुक्ता यत्तस्यांशालायांप्रक्षिप्यते । यश्चतस्यलाभःसागारिकेणसाधारणइत्यर्थः । तस्मात्शालायामध्यात् यत्साधूचित्तं तैलादिकमन्योदापयतितत्से तस्य साधो कल्पतेइतिप्रथमसूत्रार्थः । तथासागारिकस्य चक्रिकाशाला तैलविक्रयशालासा निस्साधारणा वक्रययुक्तान किमपिसागारिकसाधारणंतत्रभाण्डं प्रक्षिप्तमस्तीति भावः तस्मात् निस्साधारणावक्रयशालामध्यात् दापयति एवं से तस्य साधोः कल्पते प्रतिगृहीतुं एष द्वितीय सूत्रार्थः । एवं बोलिकशालावोधिकशालादौषिकशालासोत्तिकशालागन्धिकशालाबोदियशालासूत्राण्यपिभावनीयानि । सूत्रपाठस्त्वेवंद्रष्टव्यः ।सागारियस्सगोलियसाला दावए एवं से कप्पइ पडिसाहारणा वक्कयपउत्ता तम्हा दावए नो से कप्पइ पडिगाहेत्तए, सागारियस्से गोलियसाला निस्साहारणा वक्यपउत्ता तम्हा गाहित्तए । एवं वोधिकशालादिसूत्रपाठोऽपिद्रष्टव्यः । [भा.३७२०] तेल्लियगोलियगोणियदोसियसुत्तियबोहिकप्पासो ।
गंधिय सौंडियसालाजा अन्ना एवमादीउ ।। वृ- चक्रिका नाम तैलिकास्तैलिकचक्रकारिणः । एवं गोलिका लावणिका दौषिकः सौत्रिकाः बोधिकाः कार्षासा गन्धिकाशाला शौण्डिकशाला अपि अन्या च या एवमादिका गन्धप्रधाना सा गन्धिकशालेत्युच्यते । [भा.३७२१] . ववहारे उद्देसंमिनवमए जत्तिया भवेसाला ।
तासिं परिपिंडियाणांसाहारणवज्जिए गहणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org