________________
उद्देशकः-९, मूल-२१८, [भा.३७१२]
३८७ [भा.३७१२] एगपए अभिनिपए अट्ठहिंसुत्तेहिंमग्गणाजत्थ ।
सागारियदोसेहिं पसंगदोसेहिंय अगझं ।। वृ- एकस्यां प्रजायामभिनिप्रजायां प्रत्येकं विविक्तायां प्रजायामष्टभिः सूत्रैः पिण्डस्य मार्गणा यत्र येषु सूत्रेषु प्रथमतृतीयेषु पञ्चमसप्तमरुपेषु सागारिकदोपैर्द्वितीयचतुर्थपष्ठाष्टमेष्वथ प्रसङ्गदोषै भक्तपानमग्राह्यम् । [भा.३७१३] आइल्ला चउरो सुत्ताचउक्स्सालदवेक्खतो ।
पिहघरेसु चत्तारिसुत्ता एक्कनिवेसने ।। । वृ- आदिमानि चत्वारि सूत्राणि एकग्रहविषयाणि चतुःशाल्याद्यपेक्षातश्चतुःशालादावेव द्वयोः कुडम्बयोरवस्थानघटनात्अन्तिमानि चत्वारिसूत्राणि पृथगृहेषुतान्यप्येकस्मिन्निवेशने परिक्षेपे ।। [भा.३७१४] सागारियस्स दोसा चउसुपरसंगदोसाय ।
भद्दगपंतादीया चउसुपि कम्मेणनायव्वा ।। वृ- चतुर्थप्रथमतृतीयपंचमसप्तमरुपेषु सूत्रेषु सागारिकस्य दोषाः शय्यातरपिण्डग्रहणे ते दोषास्तत्र ज्ञातव्या इत्यर्थः । चतुर्पु द्वितीयचतुर्थषष्ठाष्टमादिरुपेषु सूत्रेषु प्रसङ्गदोषाश्चतुपि सूत्रेणु यथोक्तक्रमेण ज्ञातव्या, भद्रकप्रान्तादिकृता आदिशब्दात् तरतमविशेषपरिग्राहकः । अथ कथं प्रथमतृतीयादिषुचतुर्युसूत्रेषुशय्यातरदोषाः कथंचान्यत्रप्रसंगदोषास्तत्राह[भा.३७१५] दारुगलोणे गोरससृवोदगअंबिले यसागफले ।
उवजीवइसागारियं एगपए वावि अभिनिपए ।। वृ-दारुकाष्टं लवमंगोरसंचप्रतीतंसूत्रो मुद्गादि उदकमाम्लंशाकफलानि च प्रतीतानि यस्मात्सागारियमिति षष्टयर्थे द्वितीया प्राकृतत्वात्सागारिकस्य सक्तानेकस्यां प्रजायां प्रत्येकं विविक्तायां वा प्रजायामुपजीवति तेन कारणेन सागारिकदोषाश्च प्रसजन्ति । एतेन सागारियं च उवजीवति इति व्याखातं । कस्मादेकांचुल्ली प्रतिपद्यन्तेतत आह[भा.३७१६] भीयाइंकरभयस्सय अंतोबाहिं व होज एकपया ।
अभिनिपए विन कप्पइपक्खेवगमादिनो दोसा ।। वृ. भीतानि, चुल्लीकरभयात्, गाथायां षष्ठी पञ्चम्यर्थे सम्बन्धविवक्षायां वा षष्ठी, यस्माच्चुल्लीकरभयात्तानिभीतानितेन कारणेनान्तर्वहिर्वातेषामेका प्रजाचुल्लीभवति । अभिनिप्रजायां तुसत्यां यद्यपिसागारिकसत्कमुपजीव्यतेतथापि । निर्भिन्नचुल्लीकतया यत्गृह्यतेतत्तेषामेव भवतीति सागारिकदोषा न भवन्ति । तथापि प्रसङ्गदोषतो न कल्पते तथा चाह-अभिनिप्रजायामपि न कल्पते यतोभद्रकप्रान्तकृताः प्रक्षेपादयो दोषाः, भद्रकः पक्षेपादीन् दोषान् कारयेत् । प्रान्तो विनाशप्रभृतीन्[भा.३७१७] जंदेसीतंदेमो एएघेत्तुंनइच्छते अम्हं ।
अहवा वि अकुलजोत्ति यगेण्हंतिअदिट्ठमादीयं ।।। वृ-भद्रकाब्रूवते त्वंसाधुभ्यः प्रभूतंदेहि यद्ददासितद्वयं तवदास्यामः । यतएतेऽस्माकंगृहेनेच्छंति ग्रहीतुंगाथायामेकवचनं प्राकृतत्वात्, एवं भद्रककृताः प्रक्षेपादयो दोषाः अथवा प्रान्तो बूते अकुलजा एते इति कृत्वा अदृष्टादिकंगृह्णन्ति । एवं गर्दा करोत्यतिप्रान्तो विनाशमपि, अत्रैवापवादमुपदर्शयति ।
[भा.३७१८] बिइयपदे उदिट्ठगहणंअसती तव्वजिएण दिट्ठस्स ।
पथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org