________________
३८६
___ व्यवहार-छेदसूत्रम्-२- ९/२१० महान् प्रयत्नः संभ्रमगर्मी विधीयते । दासभृतकानांतुन तादृशः प्रयत्न इति दासभृतकसूत्रचतुष्टयाद्विश्लेषकरणं पृथक्करणं
मू. (२११) सागारियस्स नायए सिया सागारियस्स एगवगडाए अंतो एगपयाए सागारिय चोपजीवइतम्हादावए नोसे कप्पइपडिगाहेत्तए। [भा.३७१०] नीस? अपडिहारीसमणुनाउत्तिमा अइपसंगा।
- एगपए परपिंडगेण्हे परसुत्त-संबंधो ।। वृ-निसृष्टो दत्तोऽप्रतिहारी पिण्डःसमनुज्ञातइति विचिन्त्यमा अतिप्रसङ्गतएकपदे एकस्यांतुल्यां शय्यातराद्व्यतिरिक्तस्य पिण्डं गृह्णीयादिति परसूत्रस्य परविषयसूत्राष्टकस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या सागारिकज्ञातकः सागारिकस्वजनः स्यात् सागारिकस्य एकवगडाए एकस्मिन् गृहे सागारिकस्यान्तरे तस्यां प्रजायां चुल्यां । सागारिकं चोपजीवति तस्मादापयेत् । न से तस्य साधोः कल्पते प्रतिग्राहयितुंसागारिकासक्तचुल्लीदारुलवणाधुपजीवनस्तस्य शय्यातरपिण्डस्य शय्यातरसत्कत्वात्, एवं शेषाण्यपिसप्तसूत्राणिभावनीयानि पाठःपुनस्तेषामेवं. मू. (२१२) सागारियस्स नायए सिया सागारियस्स एगवडाए अंतो सागारियस्स अभिनिपयाए सागारियंचोपजीवति, तम्हा दावए, नो से कप्पइ पडिग्गाहित्तए।
मू. (२१३) सागारियस्सनायएसिया सागारियस्सएगवडाए बाहिंसागारियस्सएगपयाएसागारिय च उपजीवति, जम्हा दावए, नो से कप्पइ पडिगाहेत्तए।
मू. (२१४) सागारियस्स नायए सिया सागारियस्स एगवडाए बाहिं सागारियस्स अभिनिपयाए सागारियंचउवजीवति, तम्हा दावए, नो से कप्पतिपडिगाहित्तए।
मू. (२१५) सागारियस्स नायए सिया सागारियस्स अभिनिवगडाए एगदुवाराए एगनिक्खमणपवेसाएअंतोसागारियस्स एगपयाएसागारियंच उवजीवति, तम्हा दावए, नोसे कप्पइपडिगाहेतए।
मू. (२१६) सागारियस्स नायएसिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमणपवेसाएअंतोसागारियस्सअभिनिपयाएसागारियंच उवजीवति, तम्हादावए, नोसेकप्पइपडिगाहेत्तए।
मू. (२१७) सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमणपवेसाएवाहिंसागारियस्स एगपयाए सागारियंच उवजीवइ, तम्हा दावए, नो से कप्पइपडिगाहेत्तए।
मू. (२१८)सागारियस्स नायएसिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमणपवेसाएबाहिंसागारियस्सअभिनिपयाएसागारियंचउवजीवइ, तम्हादावए, नोसेकप्पइपडिगाहेत्तए।
वृ- अत्र अभिनिव्वगडाए पृथग्गृहे एकद्वारे एकनिष्क्रमणप्रवेशे एकनिवेशनान्तर्वर्तित्वात्तया अभिनिपयाए इतिअभि प्रत्येकं नियता विविक्ता प्रजा चुल्ली अभिनिप्रजा तस्यां, शेषंसुगमं - [भा.३७११] पुरपच्छसंथुतो वाविनायतो उभयसंथुतो वावि ।
एगवगडा घरंतुपया उचुल्ली समक्खया ।। .. वृ-ज्ञातको नाम पूर्वसंस्तुतो यदिवा पश्चात्संस्तुतोऽथवा उभयसंस्तुतः स्वजनः, पूर्वसंस्तुतो नाम मातापितृपक्षवर्ती, पश्चात्संस्तुतो भार्यापक्षगत, उभयसंस्तुतस्तथा विधनात्रा सम्बन्धविशेषभावत उभयपक्षवर्ती, एकवगडा नाम एकं गृहं, प्रजा तुचुल्ली समाख्याता, प्रकर्षेण जायते पाकनिष्पत्तिरस्यामिति प्रजेतिव्युत्पत्तेः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org