________________
उद्देशक :
:- ९, मूल- २१०, [भा. ३७०४]
-३८५
पत्तो दुदिठधम्मा विनास गरिहा दिय निसिंवा ।।
वृ- भद्रकश्चिन्तयति साधव एतेनोपायेन मदीयं पिण्डं गृह्णन्ति, तत एवं चिन्तयित्वा उद्गमदोषाणामेकतरं दोषं कुर्यात्, यस्तु प्रान्तः स पापीयान् दुर्दृष्टधर्मा तद्ग्रहं पिण्डग्रहणतो दिवा निशि वा कोपावेशतो विनाशं कुर्यात् गर्ही वा दिवानिशमिति ।
[भा. ३७०५ ]
सुत्तंभि कप्पइ निय वृत्ते किं अत्थतो निसेहेह । एयरसे कालियसुत्तनिवातो इमेहिं तु । । .
वृ-सूत्रे कल्पते इत्युक्ते किं यूयमर्थतो निषेधयथ । सूरिराह-एकतरदोषात, भद्रकदोषप्रसङ्गात् प्रान्तदोषप्रसङ्गाद्वा इत्यर्थः । यद्येवं सूत्रे कस्मात्कल्पते इत्युक्तमत आह-अधिकृतस्य कालिकसूत्रस्य निपात प्रवर्तमानमेभिवक्ष्यमाणः कारणैः एतच्च ज्ञायते व्याख्यानात् कालिकश्रुतं च व्याख्यानप्रधानं[भा. ३७०६ ] जह सुत्ते भणियं तव तं जइ वियालणा नत्थि । किं कालियानुयोगो दिठो दिट्टिप्पहाणेहिं ।।
वृ- यत् यथा सूत्रे कालिके भणितं तद्यदि तथैव प्रतिपत्तव्यं । न पुनर्विचारणा काचिदस्ति, , तर्हि दृष्टिप्रधानैर्युगप्रधानैरित्यर्थः । किं कस्मात्कालिकानुयोगो दृष्टः तस्मादतिविचारणा सा चात्र प्रागुक्तस्करुपेति । तत्र युदक्तमेभिः कारणैः कालिकसूत्रनिपात इति तानि कारणान्याह -
[भा. ३७०७ ]
अदिट्ठस्स उ गहणं अहवा सागारियं तु वज्रेत्ता । अन्नो पेच्छउ मा वा पेच्छत्ति वा विवच्चता ।।
।
वृ- यदि केनापि सागारिकसत्केन तत् दीयमानं न दृश्यते तदस्यादृश्यस्य ग्रहणं भवति । अथवा सागारिकं शय्यातरंवर्जयित्वा अन्यो दीयमानं प्रेक्षनां वामावा । अथवा सागारिकेऽपि प्रेक्षमाणे व्रजन्तो न तिष्ठन्ति केवलं दानवेलायां तद्दृष्टिः परिहियते । तत उक्तं सूत्रे कल्पते इति, तदेवमादेशविषयं सूत्रचतुष्टयं भावयति । [भा. ३७०८ ]
-
दास - भयगाण दिजइ उक्खित्तं जत्थ भत्तयं नियमं । तंमि विसो चेव गमो अंतो बाहिं व देतंमि ।।
- दासभृतकादिसूत्रचतुष्टयेऽपि प्रथमसूत्रे तृतीयसूत्रे च प्रातिहारिकभोजनात्तस्मिन ददति सागारिकपिण्ड इति कृत्वा न कल्पते । यत्र पुनद्वितीयचतुर्थे च सूत्रे दासभृतकानामुत्क्षिप्तं हस्तोत्पाटितं नियतं भक्तकं दीयते दत्तं च तैः स्वगृहे नीयते तम्मिन्नपि दासभृतकादौ निवेशनस्यान्तर्वहिर्वा ददति तत्र सूत्रे स एव गमः प्रकारः कल्पते वस्तु, ततः परं भद्रकप्रान्तादिदोषप्रसङ्गतो न गृह्यते । यदा तु केनापि सागारिकः सत्केन दृश्यतेयदि वा सागारिकं मुक्त्वा अन्यः प्रेक्षतां वा तदागृह्यते । यद्येवं तर्हि सागारियस्स आदेशे वा दासे वा भयगे वा इत्यनेन प्रकारेण चत्वार्येव सूत्राणि कस्मान्न कृतानि, उच्यते । निययानियय विसेसो आएसो होइ दासभयगाणं ।
[ भा. ३७०९]
अच्चियमनच्चिए वा विसेसकरणं पयत्तो वा ।।
For Private & Personal Use Only
वृ- आदेशो दासभृतकानां भवति नियतानां नियतकृतो विशेषः तथाह्यादेशः कोऽपि कदाचिदागच्छति ततस्तस्यानियतं दीयते दासभृतकानां नियतं तथा आदेशस्यार्चितं तथा आदेशस्यार्चितं सत्कारपुरस्कृतं दीयते दासभृतकानां सत्काराकरणतोऽनर्चितं तथा आदेशस्य भोजनविधिसम्पादनाय 22 25
Jain Education International
www.jainelibrary.org