________________
उद्देशक :- ८, मूल - २०२, [भा. ३६९६ ]
उष्णकाले द्वौ भागावशनस्य सव्यञ्जनस्य । त्रयः पानीयस्य षष्ठो वातप्रविचारणायेति । एसो आहारविही जह भणितो सव्वभावदंसीहिं । धम्मवासगजोगा जेन न हायंति तं कुज्जा ।।
[भा. ३६९७]
बू- एष आहारविधिर्यथा सर्वभावदर्शिभिः सर्वज्ञैर्मणितो येन प्रकारेण धर्मनिमित्ता अवश्यकर्तव्या योगा न हीयन्ते तं कुर्यान्नान्यदिति ।
उद्देशकः-८- समाप्तः
मुनि दीपरत्नसागरेण संशेधिता सम्पादिता व्यवहार सूत्रे अष्टमोद्देशक स्य । (भद्रबाहुस्वामि रचिता निर्युक्तियुक्तं ) संघदासगणि विरचितंभाष्यं । एवं मलयगिरि आचार्येण रचिता टीका परिसमाप्ता ।
३८३
उद्देशक :- ९
व्याख्यातो अष्टम उद्देशोऽधुना नवम आरभ्यते । तस्य चेदमादिसूत्र
नो
मू. (२०३) सागारियस्स आएसे अंतो वगडाए भुंजति निट्ठिए निसिट्टे पाडिहारए, तम्हा दावए, से कप्पइ पडिगाहेत्तए ।
मू. (२०४) सागांरियस्स आएसे अंतो वगडाए भुंजइ निट्ठिए निसिढे अर्पाडहारिए; तम्हा दावए, एवं से कप्पइ पडिगाहेत्तए ।
मू. (२०५) सागारियस्स आएसे बाहिं वगडाए भुंजइ निट्ठिए निसट्टे पाडिहारिए; तम्हा दावए, नो से कप्पइ पडिगाहेत्तए ।
मू. (२०६ ) सागारियस्स आएसे बाहिं वगडाए निट्टिए निसट्टे अपाडिहारिए; तम्हा दावए, एवं से कप्पइ पडिगाहेत्तए ।
मू. (२०७) सागारयिस्स दासे वा भयए वा अंतो वगडाए भुंजइ निट्टिए निसट्टे पडिहारिए तम्हा दावए नो से कप्पइ पडिगाहेत्ताए
मू. (२०८) ( एवं) अपाडिहारिए.....
मू. (२०९) सागारियस्स दासेवा भयएवा बाहिं वगडाए भुंजइ निट्टिए निसट्टे पडिगाहेत्तए । मू. (२१०) ( एवं) अपाडिहारिए...
[भा. ३६९८ ] आहारो खलु पगतो घेतव्वो सो कहिं न वा कहियं । सागारियपिंडस्स इति नवमे सुत्तसंबंधो ।।
वृ- आहारः खल्वष्टमोद्देशके अन्तिमसूत्रे प्रकृतः । स कुत्र ग्रहीतव्यः कुत्र वा नेत्येन सूत्रेण प्रतिपाद्यते । इत्येष नवमे उद्देशके सागारिकपिण्डस्य प्रतिपादकं यत् आदिमं सूत्रं तस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-सागारिको नाम शय्यातरस्तस्यादेश आयासकर आदेशो यदि वा आदेशित आदेशः अथवा आदेशत इति शब्दसंस्कारस्तस्य व्युत्पत्तिमग्रे वक्ष्यामः । स च नायको मित्रं प्रभुः परतीर्थिको वा द्रष्टव्यः । वगडा नाम परिक्षेपस्तस्यान्तर्मध्ये भुंक्ते पदार्थान् ओदनादीन्, किं विशिष्टानित्याह-निष्ठितान् निष्ठानीतान् निसृष्टान् प्रातिहारिकान् सागारिकान्सागारिभुक्तशेषान् तस्मात्परिनिष्ठितादिमध्यात् दापयति । न से तस्य कल्पते प्रतिग्रहीतुमेवं शेषाण्यपि त्रीणि सूत्राणि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International