________________
३८२
व्यवहार-छेदसूत्रम् -२- ८/२०२ प्रासादोऽकृतोराज्ञाचैततज्ञातंततोऽमात्यस्यदण्डताकृताअमात्यपदाच्च्यावयित्वातस्यसर्वस्वापहरणं कृतमिति एष दृष्टान्तः साम्प्रतमुपनयनमाह[भा.३६९०] अकरणेपासायस्स उजह सोमच्चोउदंडितोरन्ना ।
एमेवय आयरिए उवयणंहोतिकायव्वं ।। वृ-यथा प्रासादस्याकरणे सोऽमात्यो राजा दण्डित एवमेवाचार्ये उपनयनं भवति कर्तव्यं, । तथैवं राजस्थानीयेन तीर्थकरेण अमात्यस्थानीयस्याचार्यस्य सिद्धिप्रासादसाधनार्थमादेशो दत्तः । स च कर्मकरस्थानीयानांसाधूनांद्रव्यादिषु तत्करोति यथातेसर्वे पलायन्तेतथा चाह[भा.३६९१] कजंयि विनोविगति दयातिअंतंनतंचपज्जत्तं ।
खेत्तेखलुखेत्तादि, कुवसहिउब्भामगेचेव ।। [भा.३६९२] तइयाएदेतिकाले उमेवुसग वादितो निच्चं ।
संगह उवगहे विय, नकुणइभावे पयंडोय ।। वृ-द्रव्यतः कार्येऽपिसमापतितेन विकृतिघृतादिकं ददातिभक्तमपिप्रान्तंदापयतितदपिचनच पर्याप्तं । क्षेत्रतः खलु क्षेत्रादीन् प्रेषयति स खलु क्षेत्रं नाम यत्र तु किमपि प्रायोग्यं लभ्यते आदिशब्दात यत्रस्वपक्षतः परपक्षतो वापभ्राजना तदाहि परिग्रहः । कुवसतौ वा स्थापयति उद्भ्रामके वा ग्रामे यदा वाप्रेषयति ।कालतः सदैव तृतीयायांभोजनंददाति ।अवमेऽपिदुर्भिक्षेऽप्युत्सर्गेवादिकोनित्यंभावतः संग्रहज्ञानादिभिः उपग्रहंवस्त्रपात्रादिभिर्न करोतिप्रचण्डश्चप्रकोपनशीलः । [भा.३६९३] लोएलोउत्तरेचेवदोविएएअसाहगा।
विवरीयवत्तिणो सिद्धी अन्नेदोव विसाहगा ।। वृ- लोके लोकोत्तरेऽपि च एतावनन्तरोक्तो द्वावप्यसाधकौ द्रव्यतो भावतश्च प्रासादस्य विपरीतवर्तिनः पुनरुभयथापिसिद्धिरिति कृत्वा अन्यौ द्वावपि द्रव्यतोभावतश्चप्रासादस्य साधकौ । [भा.३६९४] सिद्धी पासायवडिंसंग्गस करणंचउव्विहं होइ ।
दव्वे खेत्ते काले, भावेयनसंकिलेसेइ ।। वृ-सिद्धि प्रासादावतंसकस्यकरणंचतुर्विधंभवति । तद्यथा-द्रव्यतः, क्षेत्रतःकालतोभावतश्च । ततोगीतार्थोद्रव्यादिषुसाधून नसक्लेशयति । । [भा.३६९५] एवं तुनिम्मवंती तेवि अचिरेण सिद्धिपासायं ।
तेसिं पिइमोउविही आहारेयव्वएहोति ।। वृ- एवं द्रव्यादिषु संक्लेशाकरणतस्ते साधवोऽचिरेण स्तोकेन कालेन सिद्धिप्रासादं निर्मापयन्ति तेषामपि सिद्धिः प्रासा दनिर्मापकानामाहारयितव्ये अयंनच वक्ष्यमाणो विधिस्तमेवाह[भा.३६९६] अद्धमसणस्स सव्वंजणस्स कुज्जादवस्स दो भागं ।
. वायपवियारणट्ठा छप्भागंऊणयं कुजा ।। वृ- अर्धमुदरस्य सव्यंजनस्य दधितक्रतीमनादिसहितस्याशनस्य योग्यं कुर्यात् । द्वौभागौ द्रव्यस्य पानीयस्य योग्यौ षष्ठं तु भांग वातप्रविचरणार्थमूनकं कुर्यात् । इयमत्र-भावना-उदरस्य षड्भागाः कल्पन्ते । तत्र त्रयोभागा अशनस्य स व्यञ्जनस्यद्वौ भागौ पानीयस्य षष्टो वातप्रविचारणाय । एतच्च साधारणे प्रावृट्काले चत्वारो भागा सव्यञ्जनस्याशनस्य पञ्चमः पानीयस्य षष्ठो वातप्रतीचाराय
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org