________________
उद्देशकः-८, मूल - २०२, [भा. ३६८२]
- ३८१ विकवलेणऊनगमाहारेमाणे (ण) समणे निगंथे पगामरसभोइ त्ति वत्तव्यं सिया । इह प्रकामग्रहणेन निकाममपिसूचितमतो द्वे अपिव्याख्यानयति । [भा.३६८३] पगाम होइ बत्तीसा निकामंहोइ निच्चसो ।
दुपविजहयातेउगही हवति वज्जिया ।। वृ-द्वात्रिंशत्कवलाः प्रमाणं भवति त एव यन्नित्यशः सर्वकालं भुज्यते तनिकामं एते द्वे अपि द्वात्रिंशत्कवलेभ्य एकेनापिकवलेनोनमाहारयता परित्यक्ते गृद्विश्चवर्जिताभवति । [भा.३६८४] अप्पावड्ड दुभागो, मदेसणंनाममेत्तगंनामा ।
पइदिनमेक्कतीसं आहारेउत्तिजभणइ ।। वृ- यदि नाम प्रतिनमेकत्रिंशमपि कवलानाहारयदिति भणथ यूयं प्रतिपादयथ तर्हि यत् अल्पापार्धद्विभागावमौदर्यदेशनं तन्नाममात्रकं वचनमात्रकमेकत्रिंशतोऽपि कवलानां प्रतिदिवसमाहारानुज्ञानात् । आचार्य आह[भा.३६८५] भणतिअप्पहारा दओसमत्थस्स भिग्गहविसेसा ।
चंदायणादयोविव सुत्तनिवातोपगामंभि ।। वृ-भण्यते उत्तरं दीयते, अल्पाहारादयः समर्थस्य सतोऽभिग्रहविशेषाश्चान्द्रायणादय इव सूत्रनिपातः । पुनरन्तिमोऽसमर्थस्य प्रकामनिकामनिषेधपर इत्यदोपः । ये चाल्पाहारादयोऽभिग्रहविशेषास्तेबहूनां संयतसंयतीनांसाधारणार्थंतथा चाह[भा.३६८६] अप्पाहारगहणंजेन यआवस्सयाण परिहानी ।
नविजायइतम्मत्तंआहारेयव्वयं नियमा ।। वृ-अल्पहारग्गहणमपार्द्धाधुलक्षणं तत इदं अल्पापाऱ्याद्याहारग्रहणमेतत् ज्ञापयति सिद्धिप्रासादनिर्मापणायव्यापार्यमाणानामावश्यकानां योगानांयावन्मात्रेणाहारेणपरिहानिर्नोपजायते । तावन्मात्रं ततोऽभिग्रहविशेषमभिगृह्याहारयितव्यं । अत्रैन दृष्टान्तमभिधित्सुराह[भा.३६८७] दिलंतो अमच्चेणं, पासादेणंतुरायसंदिह्र ।
दव्वे खेतेकालेभावेन यसंकिलेसेइ ।। वृ-पिव संक्लेशयति । इयं गाथाक्षरयोजना भावार्थस्त्वयम्-केनापि राज्ञा अमात्य आज्ञप्तः शीधं प्रासादः कारयितव्यः । स चामात्यो द्रव्ये लुब्धः तान् कार्मकान् द्रव्यतः क्षेत्रतः कालतो भावतश्च संक्लेशयति । कथमित्याह[भा.३६८८] आलोयणा सक्कयं सुक्खं नोपगामं वदव्वतो ।
खेत्तानुचियं उण्हे काले उस्सूरभोयणं ।। [भा.३६८९] भावेनदेति विस्सामं निटुरेहिंय खिंसइ ।
___ जेयं भित्तिंचनो देइअकयदंडणा ।। वृ-द्रव्यतोऽलवणमसंस्कृतं विशिष्टसंस्काररहितं, शुष्कं वातादिना शोषं नीतं वल्लचनकादि तदपि नप्रकामंन परिपूर्णंददाति ।क्षेत्रतोयत्तस्मिन् क्षेत्रेअनुचितंभक्तंपानंवाददातितथाउष्णेकर्मकारयति कालतउत्सूरेभोनंदापयतिभावतोनददातिविश्रामं, निष्ठुरैश्चवचनैः खिंसयतिजितमपिच कर्मकरणतो लभ्यमपि वृतं मूल्यं न ददाति । एवं च सति ते कर्मकराः प्रासादमकृत्वापि नष्टाः पलायिता स्थितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org