________________
उद्देशक :-८, मूल - २०१, [भा.३६७४]
३७९ . [भा.३६७४] लेवाऽहत्थच्छिक्के सहस अनाभोगतो वपक्खित्ते ।
अविसुद्धग्गहणंभि विअसुज्झसुज्झेज इयरं वा ।। वृ- यदि तव मतेनैवमुपधातस्तर्हि असांभोगिके भाजने यत् गृहीतंभक्तं पानं वा तेन लिप्ताभ्यां हस्ताभ्यां यत् सांभोगिकंभाजनंस्पृश्यते तदप्यसांभोगिकं जातं तत्संस्पर्शितोऽन्यान्यपिन च तत्कालं सर्वाण्यति परिष्ठापयितुंशक्यन्ते । न चान्यानि तावन्तिलभ्यन्ते ततो न कदाचनापिशुद्धिस्तथा सहसा नाम यत्त्वरमाणो असांभोगिकान् सांभोगिके प्रक्षिपति तदप्यसांभोगिकमुपजायते । अनाभोगो नाम एकान्तविस्मरणं तेनाप्यसांभोगिकात्सांभोगिक प्रक्षिप्ते तदप्यसांभोगिकं जायते । अविशुद्धं कथंचिदनाभोगतोऽविशुद्धस्योद्माद्यन्यतमदोषदुष्टस्य ग्रहणे तत् भाजनमशुद्धं स्यात् । न चैतष्यिते तस्मान्नसंस्पर्शमात्रेणोपहननमन्यच्च यथाऽशुद्धेन संस्पर्शतोऽशुद्धं भवति । तथा इतरदशुद्धं शुद्धन संस्पर्शतःशुद्ध्येत्शुद्धीभूयात् । न्यायस्योभयत्रापिसमानत्वात् । नचैतदस्तितस्मात्यत्किञ्चिदेतत्
मू. (२०२) अट्टकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे निगंथे अप्पाहारे; दुवालसकुक्कुडिअंडगप्पमाणमेत्ते कवले आहारं आहारेमाणे निगंथे अवड्डो मोयरिया, सोलस० दुभागपत्ते, चउवींस० तिभागपत्तंसियाओमोयरिया एगतीसं किंचूणोमोयरिया, बत्तीसंपमाणपत्ते, एतो एगेनवि कवलेणंऊणगं आहारंआहारेमाणेसमणे निगथेनोपकामभोइ त्ति वत्तव्वं सिया ।। [भा.३६७५] लक्खणमतिप्पसत्तं अरेगे वि खलु कप्पतेउवही ।
इइआहारेमाणं अतिप्पमाणेबहूदोसा ।।। वृ- अतिरेकोऽपि खलु कल्पते उपधिरित्युच्यमाने लक्षणमतिप्रसक्तं ततो मा अनेनैव प्रसङ्गेनाहारमप्यतिप्रमाणं कुर्यादितिहेतोराहारेमानमधिकृतसूत्रेणोच्यते यतोऽतिप्राणे गृह्यमाणेआहारे बहवो दोषाः । 'हाएज व वामेजव' इत्यादिरुपाः प्रकारान्तरेणसम्बन्धमाह[भा.३६७६] अहवावि पडिगहोभत्तं गेहंति तस्स किंमानं ।
. जंजंउवगहे वा चरणस्सतगंतगंभणइ ।। वृ-अथवेति प्रकारान्तरोपदर्शने, अपिशुद्धः सम्बन्धस्यैव समुच्चये पूर्वसूत्रेण प्रतिग्रहक उक्तः । तस्मिंश्चप्रतिग्रहकेसाधवोभक्तंगृह्णन्ति । तस्यभक्तस्य किंप्रमाणमित्यनेन प्रमाणमित्यनेनप्रमाणमभिधीयते । अथवा किं सम्बन्धेन यच्चरणस्य चारित्रस्योपग्रहे वर्तते, तत्तत्सूत्रकारो वदति, । अनेन सम्बन्धेनायातस्यास्य व्याख्या अष्टौ कुकुड्यण्डकप्रमाणमात्रान् आहारमाहारयन् श्रमणो निर्ग्रन्थोऽल्पाहारोभण्यतेद्वादशकुकुड्यएडकप्रमाणमात्रान्कवानाहारयन् अपाविमौदर्यः षोडशआहारयन् द्विभागश्चतुविंशतिकवलानाहारयन्-प्राप्तः एकविंशत् कवलान् आहारयन् किंचिनावमौदर्यः द्वात्रिंशककुक्कुड्यएडकप्रमाणमात्रानकवलानाहारमाहारयन श्रमणोनिर्ग्रन्थः प्रमाणप्राप्तः इतरएकेनापि कवलेनऊनमाहारमाहारयन् श्रमणोनिर्ग्रन्थोनप्रकामभोजीतिवक्त्वव्याः स्यात् ।एष सूत्राक्षरसंस्कारः[भा.३६७७] निययाहारस्स सयाबत्तीस इमे उजोभवे भागो ।
तुंकुकुडिप्पमाणंनायव्वं बुद्धिमंतेहिं ।। वृ-निजकस्याहारस्य सदायो द्वात्रिंशत्तमोभागस्तत्कुकुटीप्रमाणंपदैकदेशे पदसमुदायोपचारात् । कुकुडिअएडकप्रमाणंज्ञातव्यंबुद्धिमद्भिः ।अत्रैव व्याख्यानन्तरमाह
[भा.३६७८] कुच्छियकुडीयकुक्कुडि, सरीरअंडगंमहतीए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org