________________
३७८
व्यवहार - छेदसूत्रम् - २८/२०१
तस्स असती वेंटलहए, उप्पाएंतो उसो एइ ।।
वृ- संयतभावितक्षेत्रं नाम यत्र क्षेत्रे संयतत्वेन स्थितस्तस्मिन् संयतभावितक्षेत्रे उत्पादयन् तस्यासत्यभावे चक्षुविंटिहते दृष्ट्या परिचिते तस्याप्यभावे विण्टलहतेविंटलहतं नाम यत्र पूर्वं विण्टलैराहारोपधिशय्या उत्पादितास्तस्मिन् उत्पादयन् गच्छति ।
[भा. ३६६९]
जाणंति एसणंवा सावगदिट्ठी उपुव्व झुसिया वा । विंटल भाविय तेणिंह, किं धम्मो न होइ गेण्हेज्जा ।।
वृ- स च उत्पादयति उत्पादनैपणादोषैर्विशुद्धं तांश्च दोषान् तेभ्यः कथयति । यदि वा संयतत्वेन विहृतो दृष्ट्या वा पूर्वं झुषिताः पचितास्ते श्रावकास्ते च ते एव दोषान् जानन्ति । ततो दोषविशुद्धं प्रयच्छन्ति । यच्च विष्टलहतं क्षेत्रं तत्र गीतार्थो यदि उत्पादयति तदादितः प्रतिब्रूते नाहमिदानीं वेण्टनं करिष्यामि यद्येवमेव ददध्ये ततः प्रतिगृह्णामि । एवमुक्त्वे यदि ते ब्रूवते किं युष्माकं मुधा दत्तेन भवति तस्माद्धर्म इति दह्मस्ततो गह्णाति । [भा. ३६७०]
एवं उप्पाणु इयरं च विगिंचिऊण तो एति । असती जह लोभं विविंचमाणे इमा जयणा ।।
वृ- वक्ष्यमाणा यतना कर्त्तव्या । किमुक्तं भवति ? यत् तत् सांभोगिकं लभ्यते तस्य यत् सदृशमसांभोगिकं तत् परिष्ठाप्यते । एतदेवाह
[भा. ३६७१]
उar उग्गह लंभी उग्गहणं विविचमत्तए भत्तं । अप्पत्ते तत्थ दवं उज्जहभत्तं गिहिमत्तेण ।। अपहुचंते काले दुल्लभदवभाविते वा खेत्तंभि । मत्तगदवेण धावइ मत्तगलंभेवि एमेव ।।
[भा. ३६७२ ]
वृ- उपहतस्य असांभोगिकस्यावग्रहणस्य अवग्रहलाभे विवेचनं परिष्ठापनं कर्तव्यं । एवं च तस्य पतद्ग्रहसा भोगिको मात्रकमसांभोगिकं तत्र यदसांभोगिकं तस्मिन् भक्तं ग्राह्यं यच्च सांभोगिकंतत्र पानीयं ततो मात्रके तेन भक्तं ग्राह्यं पश्चात् पतग्रहपानीयेन तस्य कल्पो दातव्यः । यदि मात्रके गृहीतेन भक्तेन न संस्तरणं तत्र मात्रकं द्रव्यं गृह्णाति । अवग्रहे पतद्ग्रहे भक्तं तत्र भुक्त्वा गृहस्थभाजनेन पानीयमानीय पतद्ग्रहस्य कल्पो देयः । अथ यावता कालेन गृहस्थात्यानीयमानीयते तावान्कालो न प्राप्यते दुर्लभं तत्र द्रवं ततो न यतस्तो गृहस्थेभ्यो द्रवं लभ्यते । यदि वा तत्क्षेत्रमभावितं संयतैरतो गृहस्था न ददति भाजनं यत्र पानीयं गृह्यते तदामात्रकग्रहीतेनैव पानीयेन पतद्ग्रहो धाव्यते प्रक्षाल्यते । तथापि स नोपहन्यते । एवमेव अनेनैव प्रकारेण मात्रकस्यापि सांभोगिकस्य लाभे असांभोगिकस्य परिष्ठापनेन पतद्ग्रहे वा सांभोगिके विभाषा, कर्तव्या, तद्यथा पतद्ग्रहे भक्तं ग्राह्यं मात्रके पानीयमथ मात्रके संसक्तं भक्तं पानं वा गृहीतमाचार्यादिप्रायोग्यं वा पतद्ग्रहपानीयेनैव मात्रकं प्रक्षाल्यते, नोपहन्यते इति । चोएइ सुद्ध असुद्धे संफासेणं तु तंतु उवहम्मे ।
[भा. ३६७३ ]
भन्नइ संफासेणं जेसु वहम्मे न सिं सोही ।।
वृ- परचोदयति तत् शुद्धं भक्तं पानीयं वा अशुद्धे मात्रके वा पतद्ग्रहे वा प्रक्षिप्तं संस्पर्शिनोपहन्यते । ततः कथं शुद्धिरिति आचार्य आह भण्यते उत्तरं दीयते येषां संस्पर्शिनोपहन्यते तेषां न कदाचनापि शोधिरेतदेव भावयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org