________________
उद्देशक:-८, मूल - २०१, [भा.३६६३]
३७७ [भा.३६६३] . नीसंको वणुसठो नेहुवहिमहंखुउहाभि ।
संविगाणिय गहणंइयरेहिं विजाणगा गेण्हे ।। वृ-वाशब्दो विकल्पान्तरे निःशङ्कोव्रजन संविग्नैरसंविग्नैर्वाऽनुशिष्टो यथा यदि त्वमुन्निष्क्रमिष्यसि किमुपधिंनयसि ततः सब्रूते । अमुमुपधिं तेषांसमीपंनयतअहंखुनिश्चितमवधाविष्यामि । तत्रयदि संविग्नानां हस्ते प्रेषयति तदा तैरानीतस्य ग्रहणमथागीतार्थानांहस्तेप्रेषयति तदा तैरितरैरानीतं यदि सर्वे गीतार्थास्ततो गृह्णन्ति परिभुजते च, अथागीतार्थमिश्रास्तदा कारणिकानामेकाकिनां व्रजतां ददति . परिष्ठापयन्तिवा। [भा.३६६४] नीसंकितोविगंतूणदोहिं विवगेहिंचोदितोएति ।
तक्खणनित न हम्मेतेहिं परिणयसुच्छउवहम्मे ।। वृ-निशङ्कितोऽपि गत्वा यदि द्वाभ्यां वर्गाभ्यां संविग्नैरसंविग्नैर्वा इत्यर्थः । चोदितोऽनुशिष्टः सन् तेषामुपाश्रयात्यदितत्क्षण्मेव निर्गच्छतितदातस्योपधिर्नोपहन्यते । अथ तत्क्षणंननिर्गच्छतिवसति वा तदा उपहन्यते । अथवा यदि तस्यैवं परिणामोजायते अत्रैव तिष्ठामि तदापि तस्य तत्रपरिणतस्योपधेर्घातः ।ततस्तस्योपधिः कथमप्यागतइतिकृत्वापरिष्ठाप्यते ।सम्प्रतिपडिलेहणनिक्खवणप्पणोट्ठाए अन्नेसिम् इत्यस्य व्याख्नमाह[भा.३६६५] अत्तट्ठा पट्टावा पडिलेहियरक्खितो विउन हम्मे ।
एवं तस्सउनवरिपवेस वइयासुभयणा ।। वृ-सगतः सन् यदि चिन्तयति तेषामेवमुपकरणंदास्यते । अथवा मम भविष्यति एवमात्मार्थं वा उभयकालंप्रत्युपेक्षितो निरुपद्रवस्थाननिक्षेपणेनचरक्षितोऽपिशब्दः प्रागुक्तापेक्षयासमुच्चये तुरधारणे भिन्नक्रमे च नैव हन्यते नवरं केवलं प्रत्यागच्छतो जिकादिषु प्रवेशे भजना । किमुक्तं भवति? सं प्रत्यागच्छन् यदि वजिकादिषुसजतितदोपहन्यतेअथ नसजतिनोपहन्यते । [भा.३६६६] अह पुन तेनुक्जीवितो सारुविय सिद्धपुत्तलिंगीणं ।
केइभणंतुवहंमति चरणाभावातो तन्नभवे ।। वृ- अथासो अनुशिष्टोऽपि न प्रतिनिवृत्तः किं तु तेन लिङ्गेनोपजीवति भिक्षादि किमित्येवं शीलमुपजीवी सारुपिकत्वेन सिद्धपुत्रत्वेन वा स्थित इत्यर्थः । सारुपिको शिरो मुण्डो रजोहरणरहितो अलाबुपात्रेण भिक्षामटति सभार्योऽभार्यो वा, सिद्धपुत्रो नाम सकेशो भिश्रामटति वा न वा वराटकैः विटलकंकरोतियष्टिंधारयतितस्यप्रत्युत्थितस्ययःपूर्व उपधिर्यच्चसारुपकत्वेन सिद्धपुत्रत्वेन वा तिष्ठता यदुत्पादितंतदुपहन्यतेनवातत आहः केचिद्भणन्तिसारुपिकसिद्धपुत्रलिङ्गनामुपकरणमुपहन्यतेतन्न भवति कुत इत्याह-चरणाभावादुपहननमनुपहननं वा चरणवतामुपधिर्न च सारुपिकसिद्धपुत्रलिङ्गिनश्रचरणवन्तः ।। [भा.३६६७] सोपुनपच्छुट्टितोजइसे उवहयं तुउवकरणं ।
असतीयवतो अन्नंउग्गोवेतिति गीयत्थो ।। वृ-सपुनः प्रत्युत्थितोयदितस्योपकरणमुपहतमथवानास्तितहिंगीतार्थोऽन्यमुपधिमुद्गमयन् एति आगच्छति । कृत्रकुत्रस्थाने उत्पादयन् आगच्छतीत्याह[भा.३६६८] संजयभावियखेत्तेतस्स असतीए उचक्खुवितिहवे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org