________________
३७६
व्यवहार-छेदसूत्रम् -२- ८/२०१ यदि वा तत्साधारणं धनमविनष्टं स्यात् यदि वा मां ते वदिष्यन्ति, निष्कामेति तदा उन्निष्क्रमिष्यामि, यदि पुनस्ते स्वजना मृता भवेयुस्तदा साधारणं विनष्टं न वा कश्चिन्मां वदेत् उन्निषअखामेति तदा पार्श्वस्थादिविहारमभ्युत्थास्यामि एवंसंकल्पंकुर्वन् शङ्की । एवंरुपसंकल्पविकलोऽशङ्की । तत्रशङ्किनि लिङ्गावधाविनि विहारे च विहारवधाविनि एक एव गमः । किमुक्तं भवति ? यत् विहाराधाधिन्युक्तं तत्लङ्गावधाविन्यपिशङ्किनि वक्तव्यमिति ।। [भा.३६५९] संविगमसंविगे संकमसंकाएपरिणए विवेको ।
पडिलेहणनिक्खिवणंअप्पणो अवाए अन्नेसि ।। वृ- सशङ्कि अशङ्की वा पथि अनुशिष्यमाणो यदि संविग्नेऽसंविग्ने वा परिणतो भवति वसति वा, तदातस्योपकरणमुपहतमितितस्य विवेकः कर्तव्यः ।अथसगतश्चिन्तयतिएतदुपकरणंतेषामेवदास्यते मम वा भविष्यति तदा निष्कामतो वा उभयकालं प्रतिलेखयतो यतनया विनिक्षिपतस्तदुपकरणं नोपहन्यते । प्रत्यागच्छन्पुनर्यदि वजिकादिषु सजति तत उपहन्यते । अथ न सजति नोपहन्यते इति गाथासंक्षेपार्थः ।सम्प्रत्यस्याएव विवरणमाह[भा.३६६०] घेत्तुणगारलिंगवतीवअवतीव जो उओहावी ।
तस्स कडिपट्टदाणंवत्थुवासज्जजंजोग्गं ।। वृ-योलिङ्गेनावधावीस द्विविधोऽगारलिंगंवा गृहीत्वाव्रजतिस्वलिङ्गसहितोवा । तत्रयोऽगारलिङ्गं गृहीत्वाऽवधावति तस्यैव विधिः पथि व्रजन केनाप्यनुशिष्टो यदि निवर्तते उपतिष्ठतेच मां प्रव्रजयेति तदातस्यमूलंदीयते ।सपुनरनगारलिङ्गंगृहीत्वासंप्रस्थितोव्रतीवास्यादव्रती वा अनुव्रतानिवा गृहीत्वा व्रजति वासन्इत्यर्थः । तस्योभयस्यापिकटीपट्टको दातव्योवस्तुवासाद्ययद्योग्यंतदातव्यम् । किमुक्तं भवतिमाप्रद्वेषंयायात्दारुणस्वभावोवाततउपरिप्रावारणमपिदीयते ।अथवाराजादिः प्रव्रजितस्तस्य सुन्दरे द्वे वस्त्रेदातव्ये । तदेवमगारलिङ्गावधावीभणितः ।सम्प्रतिस्वलिङ्गावधाविनमधिकृत्याह[भा.३६६१] जइजीविहितिजइ वा बितिधनंधरतिजइववोच्छंति ।
लिंगं मोच्छितिसंका, पविट्ठवुच्छेव उवहम्मे ।। वृ-स्वलिङ्गेनयोऽवधावतिसद्विधाशंङ्की शक्की च । तत्रअशङ्कीएवंसंकल्पयति-यदिममतेस्वजना जीविष्यन्ति यदि वा तत्साधारणं धनं धरते विद्यते वा मां वक्ष्यपि लिङ्गं मुञ्च उन्निष्क्रामेति तदा उन्निष्क्रामिष्यामिइत्येवंशंकावान्पथिकेनाप्यनुशिष्टःसन्संविग्नानामसंविग्नानांवाउपाश्रयेप्रविशति तदा तस्योपकरणमुपहन्यतेतदेवंसशङ्कलिङ्गावधावी उक्तः ।। सम्प्रतिनिःशङ्कलिङ्गावधावी भण्यते । निःशङ्को नाम य एवं संकल्पयति अवश्यतया उन्निष्क्रमितव्यमिति तस्य विधिमाह[भा.३६६२] समुदाने चारिगाणव भीतो गिहिपंत तवकराणंवा ।
नउवधिसे तेनोपविठ्ठवुच्छेदितवहम्मे ।। वृ- समुदानं भैक्षं तस्य भयेन किमुक्तं भवति यद्यहमिदानी लिङ्गं मोक्ष्यामि ततो न कोऽपि मा दास्यति, । किन्तु मामुत्प्रव्रजितुंष्ट्रामध्ये निलीना भविष्यन्ति ततः समुदानभयेन चारिकास्तेषां वा भयेन अथवाअन्तरा गृहस्थप्रान्ताः संयतभद्रकाःस्तेनास्तेषांवाभयेन उपधिंनीत्वा तेनोपधिनायुक्तः ससंविग्नानामसंविग्नानांउपाश्रयउपविष्टउषितोवातथापिप्रत्यगच्छत्तस्योपधिर्नोपहन्यतेतेनाप्युपधिना समन्वितः सभावतो गृहस्थ इति कृत्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org