________________
३७४
व्यवहार-छेदसूत्रम् -२- ८/२०१ संबन्धि तत् असांभोगिकमुपकरणमाचारभाण्डमितरथा प्रकारद्वयव्यतिरिक्तेनान्येन प्रकारेण तकत् असांभोगि-कमुपकरणंगच्छे नास्ति न संभवति । [भा.३६४७] तिठाणेसंवेगोसावेक्खो निवत्तोतदिवससुद्धो ।
मासोवुच्छविवेचणतचेव नुसठिमादीणि ।। वृ- तस्य गच्छान्निर्गतस्य कदाचिन्निभिः स्थानैः संवेगः स्यात् । गाथायां सप्तमी प्राकृतत्वात् । एकवचनंसमाहारत्वात् । तद्यथा-ज्ञानेनदर्शनेनचारित्रेणच ।ततः संवेगसमापन्नः सापेक्षः प्रतिनिवर्तते । सचयदितस्मिन्नेव दिवसेगच्छंप्रत्यागतस्तर्हिशुद्धः अथमासंयावहिरुषितस्तदातदेव तदुपकरणस्य विवेचनं प्रायश्चित्तदानमनुशिष्ट्यादीनिच क्रियन्तेआदिशब्दादुपव्रहणादिपरिग्रहः । [भा.३६४८] अन्जेवपडिपुच्छं को दाहिइसंकियस्समे उभए ।
दसणेकउववूहे कं थिरकरे कस्स वच्छल्लं ।। [भा.३६४९] साहिति सीयंतंचरणे सोहिंच काहिति को मे ।
एवं नियत्तनुलोमंकाउंउवहिंचतंदेति ।। वृ- अद्यैव उभयस्मिन् सूत्रे अर्थे च शङ्कितस्य कः प्रतिपृच्छां दास्यति एषा ज्ञाने चिन्तना, । दर्शने कमहमिदानीमुपबृंहिष्यामिकंवा स्थिरीकरिष्यामिकस्यावावात्सल्यमधुनाकरिष्यामि । चारित्रेचिन्ता मां चरणे सीदन्तमिदानीं कः सारयिष्यति । को वा मे प्रायश्चित्तस्थानमापन्नस्यं शोधिं करिष्यति एवं चिन्तयन् संवेगमापन्नः ।। सम्प्रति निवर्तते तस्य प्रतिनिवृत्तस्य गच्छं प्रत्यागतस्यानुलोमना कर्तव्या धन्योऽसि त्वं येनात्मा प्रत्यभिज्ञात एवमनुलोमनांकृत्वा तस्यतमेवोपधिप्रयच्छन्ति । [भा.३६५०] दुविह उहाविओवसमा सारेति भयाणिवासे साहिति ।
अठारसठाणाइंहयरस्सिगयंकुसनिभाई ।। वृ-द्विविधमप्यवधाविनमाचार्यमापृच्छय व्रजन्तं वृषभाःसारयन्तिशिक्षयन्तिभयानि वासेतस्य साधयन्ति कथयन्तिरतिवाक्यचूलिकाभिहितानि अष्टादशस्थानरूपाणि हयरश्मिगजाङ्कुशनिभानि । एतया अनुशिष्ट्या अनुशासितो यदि तिष्ठति ततः सुन्दरमथ न तिष्ठति तर्हि यत् खगूडेनोपहतमाचारभाण्डं यद्वा असांभोगिकेभ्यः समागतस्योपसम्पन्नस्य सम्बन्धि तस्य दीयते अग्रेतनं तुसांभोगिकमुपकरणं निवर्त्यते। [भा.३६५१] संविग्गमसंविग्गे सारुवियसिद्धपुत्तमनुसठे।
आगमनं आनयनंतं वा घेत्तुंन इच्छंति ।। वृ- संविग्नाः सांभोगिकाः असांभोगिका वा उद्यतविहारिणः असंविग्नाः पार्श्वस्थावसन्नकुसीलसंसक्तयथाच्छन्दाः सारुपिकसिद्धपुत्रो नाम मुण्डितशिखो रजोहरणरहितोऽलावुपात्रेण भिक्षामटन सभार्योवाएतैरनुशिष्टस्ययदिआगमनंततउपहतोपकरणस्यवा प्रायश्चित्तदानंतेवा संविग्नादयोगृहीत्वा तस्यानयनं कुर्वन्ति । अथसआनयनं नेच्छति तदा वक्ष्यमाणो विधिः । एष गाथासंक्षेपार्थः । [भा.३६५२] संविग्गाणसगासे वुच्छो तेहिं अनुसासिय नियत्तो ।
लहुतो नावा हम्मत्तिइयरे लहुगा उवहतोय ।। . वृ-यदिसंविग्नानां समीपे उषितः तैश्चानुशिष्टः प्रतिनिवृत्तो वसतिंसमागतः तदा तस्य प्रायश्चित्तं लघुको मासः । न चतस्योपधिरुपहन्यतेयंचान्तरा लभतेगृह्णाति चोपधिंसोऽपिनोपहन्यते संविग्नानां For Private & Personal Use Only
___www.jainelibrary.org
Jain Education International