________________
३७३
उद्देशक:-८, मूल - २०१, [भा. ३६४१] [भा.३६४१] एगेउपुव्वभणिए कारणनिक्कारेणदुविहभेदो ।
आहिंडगउहाणेदुविहाते होतिएकेक ।। वृ- एकाकी द्विविधमेदः पूर्वमोधनियुक्तौ भणितस्तद्यथा-कारणे निष्कारणे च । पुनः साधवो द्विविधा-आहिण्डका अवधावने च । एकैके द्विविधा भवन्ति वक्ष्यमाणभेदेनेति गाथासमासार्थः । साम्प्रतमेनाभेव विवरीषुः प्रथमतः कारणनिष्कारणैकैकप्रतिपादनार्थमाह[भा.३६४२] असिवादीकारणिया निक्कारणियाच चक्कथूभादी। .
उवएस अनुवएसा दुविहा आहिंडगा हुंति ।। वृ-अशिवादिभिरादिशब्दादवमौदर्यराजद्विष्टादिपरिग्रहः कारणैरेकाकिनःकारणिकाः,चक्रस्तूपादौ आदिशब्दात्प्रतिमानिष्क्रमणादिपरिग्रहस्तेषां वन्दनाय गच्छन्त एकाकिनो निष्कारणिका ये आहिण्डकास्ते द्विविधाभवन्ति तद्यथा उपदेशतोऽनुपदेशतश्च । तत्रये उपदेशेनते द्वादशसंवत्सराणि सूत्रंगृहीत्वा द्वादशसंवत्सराणि तस्यैव सूत्रस्यार्थं गृहीत्वा य आचार्यकं कर्तुकामः स द्वादशसंवत्सराणि देशदर्शनं करोति । तस्य व्रजतो जघन्येन संघाटको दातव्यः उत्कर्षेणानियताः साधवः येऽनुपदेशेन देशदर्शनं कुर्वन्तितेचैत्यानि वन्दिष्यामहे इत्यवधिं कृत्वा व्रजन्ति । [भा.३६४३] ओहावंतो दुविहा लिंगे विहारे यहोतिनायव्वा ।
- एगागी छप्पेतेविहारे तहिंदोसुसमणुना ।। वृ- अवधाविनो द्विविधा-लिङ्गेन विहारेण च । लिङ्गेनोत्प्रव्रजितुकामा विहारेण पार्श्वस्थविहारेण विहर्तुकामा भवन्ति ज्ञातव्याः । षडप्पेते कारणिका १ निष्कारणिका २ औपदेशिका ३ अनौपदेशिका ४ लिङ्गेनावधाविनः५ ।विहारेणावधाविनश्चप्रायेणैतेएकाकिनोविहरन्तिगच्छन्तिवाऔपदेशिका यद्यपि नियमतः ससहायास्तथापि येन गच्छान्निर्गतास्तेन एकाकिनो भण्यन्ते । इतेरऽपि पञ्च यद्यपि वृन्देन हिण्डते तथापिगच्छान्निर्गता एकाकिनःप्रोच्यन्ते । तत उक्तंषडप्येते विहारिणएकाकिनस्तर्हि तेषु षट्सु मध्ये द्वयोः समनोज्ञा द्वयोः सांभोगिकास्तद्यथा अशिवादिकारणिका उपदेशा हिण्डकाश्च तैरानतानिभाजनानिग्रहीतव्यानि, शेषैरानीतानांभजना कारणैगुह्यन्ते निष्कारणेनेति । [भा.३६४४] निक्कारणिएसुवदेसिएयआपुच्छिऊण वच्चंते ।
अनुसासंतिओ ताहेवसहा उ तहिंइमेहिंतु ।। वृ-निष्कारणिकोऽनौपदेशिकश्च यद्यार्यमापृच्छय व्रजति तदा तत्र व्रजते एभिर्वक्ष्यमाणैर्वचनैर्वृषभा अनुशासति । कैर्वचनैरित्याह[भा.३६४५] एसेव चेइयाणंभत्तिगतोजोतमि उज्जमती ।
इइअनुसिठे अठितेअंसंभोगायारभंडंतु ।। वृ-एषएवचैत्यानांभक्तिगतोभक्तिमुपनतोयस्तपसि द्वादशप्रकारेयथाशक्तिउद्यच्छतिएवमनुशिष्यमानो यदि तिष्ठति ततः सुन्दरं । अथ न तिष्ठति तर्हि यत्तस्य सांभोगिकमुपकरणं तन्निवर्त्यते इतरदसांभोगिकमाचारभाण्डं समर्प्यते । अथकथमसांभोगिकमाचारभाण्डमुपजातमत आह[भा.३६४६] खगूडेणोवहयं अमणुन्नेसागयस्स वाजंतु।
. अंसभोगिय उवकरणंइहरा गच्छेतगंनत्थि ।। वृ- यदुपकरणं खग्गूडेनोपहतं यदि वा यत् अमनोज्ञेम्योऽसांभोगिकेभ्य आगतस्योपसंपन्नस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org