________________
३७२
व्यवहार-छेदसूत्रम् -२- ८/२०१ __ वृ-येजुङ्गिताहिण्डमानाः पादादिविकलतयाकायान्पृथिवीकायप्रभृतीन्ध्नन्तियेऽपिच दृश्यमाना च्छिन्ननासिकादयः प्रवचनस्योड्डाहंयांश्च दृष्ट्रालोकस्यशङ्कोपजायतेयथाकिंनहुनिश्चित्तंगृही सामान्ये व्यंगताअमी इतितेषांभाजनानिदातव्यानि अदानेचत्वारोलघवस्तथा हिण्डमानायत्कायान्ध्नन्ति । यच्च प्रवचनस्योड्डाहकरणंतन्निष्पन्नमपितस्य प्रायश्चित्तंतथा[भा.३६३७] पायच्छिन्नासकरकन्नजुंगिते जातिजुंगितेचेव ।
वोच्चत्थे चउलहगा सरिसे पुव्वंतुसंमणीणं ।। वृ-शरीरेण जुङ्गिता पञ्च तद्यथा-छिन्नपादो१मक्षिकारेण २ वा च्छिन्नकरः ४ षष्ठो जातिजुङ्गितः । तत्र यदिषडपिजुङ्गितास्तत्रभाजनानिच दातव्यानि, अथसर्वेषामपिभाजनानिन पूर्यंतेतर्हि यावतां पूर्यते तावतामुपन्यस्तक्रमेणदातव्यानि, विपयसेि, उक्तक्रमव्यत्यासेनदाने प्रायश्चित्तंचत्वारोलघवः । अथसंयताःसंयत्यश्च जुङ्गिताःसन्तितत्रभाजनसंभवेसर्वेषामविशेषेणदातव्यं अथतावन्तिभाजनानि नपूर्यन्ते, ततःसंयतसंयतीसमुदायेच्छिन्नपादादिक्रमेणदातव्यम् ।अथसंयतोऽपिछिन्नपादः संयत्यपि च्छिन्नपादा एवं सर्वत्र विभाषा कर्तव्या । तत्राह-सशेजुङ्गितत्वे पूर्वं श्रमणीनांदातव्यं पश्चात्सतिसंभवे संयतानामन्यथा विपर्यासेतएव चत्वारो लघवः । । सम्प्रति निर्दिष्टस्यदाने विधिमाह[भा.३६३८] अह एतेउन हुजाताहो निद्दिठपायमूलंतु ।
गंतूण इच्छकारंकाउंतोतं निवेज॑ति ।। वृ- अथ एतेऽध्वनिर्गतादयः प्रागुक्ता न स्युस्ततो यस्य निर्दिष्टं तस्य पादमूलं गत्वा इदं पात्रं मयायुष्मन्निमित्तमानीतमिच्छाकारेणगृह्णीत । एवमिच्छाकारं कृत्वा निवेदयति समर्पयति [भा.३६३९] अद्दिठे पुन तहियं पेसि अहवा वितस्सअप्पाहे ।
अह उन नज्जइ ताहेओसरणेसुंतिसुविमगे ।। वृ- अथस न दृष्टो यस्य निर्दिष्टं ततो अन्यस्य हस्ते कृत्वा तत्र प्रेषयति । अथवा साधुश्रावकं वा तत्र व्रजन्तं संदेशयति यथा तव योग्यं पात्रं मयानीतं इच्छाकारणागत्य गृह्णीत प्रेषयत वा कमपि यो नयतीति । अथ पुनः सन ज्ञायते क्वापि तिष्ठतीति, ततस्त्रिषु क्षुल्लकेषु समवसरणेषु मृगयेत । इयमत्र भावना-अज्ञायमाने समाने समवसरणंसाधुमेलापकरुपंगत्वा पृच्छयते यथा अमुकः कुत्र विद्यते तत्र यदि स्वरुपतो न दृष्टो नापि वार्तयोपलब्धस्तथापि द्वितीये समवसरणे पृच्छयते तथाप्यदृष्टेऽनुपलब्धे वा तृतीये पृच्छयते । एवं त्रिषुक्षुल्लकेषुसमवसरणेषु मध्ये यत्रैकतरस्मिन् दृष्टस्तत्र तथैव समर्पयति । अथन दृष्टः केवलमुपलब्धो वार्त्तयां यथाऽमुकस्थाने स तिष्ठतीतिस तत्रस्वयंवा नयति । अन्यस्य वा हस्तेप्रेषयति । अथ त्रिष्वपिसमवसरणेषुन दृष्टो नाप्युपलब्धस्तआह[भा.३६४०] एगे विमहंतंमि उउग्घोसाऊण नाउ नेइतहिं ।
अहनत्थि पवत्ती से ताहे इच्छाविवेगोवा ।। वृ-महतिसमवसरणेपुनरेकस्मिन्नपिकुत्रामुकइत्युद्घोषणंकृत्वायदिस्वयं दृष्टस्ततइच्छाकारपुरस्सरं तथैव समर्पयति । अथ वार्तयोपलब्धस्तहिं तत्र स्वयं नयति अन्यस्य वा हस्ते प्रेषयति संदेशयति वा अथ तत्रापि न दृष्टो नाप्युपलब्धस्ततो द्वितीयं वारं महत्समवसरणं न गच्छति किन्तु इच्छा स्वयं तत्पात्रं धारयति अन्यस्मै वा ददाति विवेगोवेति परिष्ठापयति वा अथ येषां ददतामेकस्यानेकेषां वा सकाशात् गृहीतव्यं ते किं सांभोगिका उतासांभोगिका एवं प्रश्रे कृतेप्रथमत एकानेकप्ररुपणामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org