________________
व्यवहार-छेदसूत्रम्-२- ८/२०१ धारेत्तएवापरिग्गहित्तएवासोवाणंधारेस्सइनोसे कप्पइतंअनापुच्छित्ताअनामंतियअन्नमन्नेसिंदाउंवा अनुप्पयाउंवा, कप्पइसेतंआपुच्छिय आमंतिय अन्नमन्नेसिंदाउंवा अनुप्पयाउंवा । _[भा.३५८८] उवहीदुरठाणेसाहम्मिवतेन रक्खणाचेव ।
अनवत्तेते उइमं अतिरेगपडिगहेसुत्तं ।। वृ-अनन्तरसूत्रेइदमुक्तंविस्मरणतः पतित उपधि(रादप्यध्वनआनेतव्य इत्युपदेशः कृतो अन्येषां च विस्मरणः पतितं गृहीत्वा दूरेऽपि येषां सत्कस्तेषां दातव्योऽन्यथाऽदाने साधर्मिका चोरिका स्यात् । तत उपधौ दूराध्वनि साधर्मिकस्तैन्यरक्षणेऽनुवर्तमाने इदमप्याधिकृतं सूत्रमतिरेकपतद्रहविषयं दूराध्वाधिकारे साधर्मिकस्तैन्यरक्षणाधिकारेऽभिहितामित्येष सूत्रार्थः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां निर्गन्थीनां वा अतिरेकमतिरिक्तं पतद्रहं अन्यस्य अर्थाय इदमविशेषितं वचनंसाधर्मिकस्यायेतिद्रष्टव्यं ।धारयितुंवास्वयंवा परिग्रहितुंसोवाणंधारयिष्यतिइदंविशेषितवचनं अमुको गणी वाचकोऽन्यो वा विशेषनिर्दिष्टः साधुः तस्य भविष्यतीतिभावः अहं वानं धारयिष्यामि ममैव भवीष्यतीति भावः । अन्यो वाणमिति सर्वत्र वाक्यालङ्कारे धारयिष्यति । इदं विशेषितवचनं अमुकोगणी वाचकोऽन्योवा विशेषानिर्दिष्टः । साधुः यस्य कस्याप्यहंदास्यामिनवा सेतस्यकल्पते । यस्य विशेषतो निर्दिष्टं अमुकस्य दातव्यं तं अनापृच्छय अनामत्र्य वा अन्येषां अन्येषां यदृच्छया दातुं वा अनुप्रदातुंवा, कल्पते से तस्य तान् आपृच्छय आमन्त्र्या च अन्येषामन्येषां दातुंवा अनुप्रदातुंवा एष सूत्राक्षरसंस्कारः । अधुनाभाष्यकृत्सामान्यविशेषवचनरुपयोरुद्देशनिर्देशयोः स्वरुपमाह[भा.३५८९] साहम्मिय उद्देसो होइइथि पुरिसाणं ।
गणिवायगनिद्देसोअमुगगणीवायए इयरो ।। वृ- साधर्मिक इत्युद्देशी भवति स्त्रीणां पुरुषाणां वामिधानमिति निर्देशः । अथवा गणी वाचक इत्युद्देशः । अमुको गणी अमुको वाचक इतीतरो निर्देशः ।सम्प्रति नियुक्तिविस्तरः[भा.३५९०] ऊनातिरित्तधरणे चउरोमासा हवंतिउग्धाया ।
आणाइणो यदोसा संघट्टणमादिपलिमंथो ।। वृ-गणनया प्रमाणेनचऊनस्यातिरिक्तस्यवाउपकरणस्यधरणेप्रायश्चित्तंचत्वारोमासा उद्घाता लघवः आज्ञादयश्च दोषास्तथा पात्रपरिकर्मणां कुर्वन् तज्जातान् प्राणान् संघट्टयति आदिशब्दात् परितापयति अपद्रावयति वा ततस्तन्निमित्तमपि तस्य प्रायश्चित्तं तथा प्रतिदिवसमुभयकालं पात्राणि अन्यद्वातिरिक्तमुपकरणं प्रत्युपेक्ष्यमाणस्य परिमन्थः सूत्रार्थव्याघात तस्मात् गणनया प्रमाणेन च सूत्रोक्तमुपकरणंधारायितव्यं । तत्रपात्रमधिकृत्यातिरेकं व्याख्यानयित[भा.३५९१] दो पायाणुनाया अतिरेगं तइयं-पात्रंचमाणातो ।
धारते पाणक्कड्डणभारेपडिलेह पलिमंथो ।। वृ-द्वे पात्रे तीर्थकरैरनुज्ञाते । तद्यथा-पात्रं मात्रंच । यदि तृतीयं पात्रंगृह्णाति तदा गणनयातिरेकं भवति । यच्च प्रमाणं पादस्योक्तंततो यदि बृहत्तरंगृहाति तदा प्रमाणतोऽतिरेकं तत्रगणनया प्रमाणेन वातिरिक्तं पात्रं धारयति । परिकर्मखायां तज्जातातजातप्रमाणसंघट्टणमुपलणमेतत् । प्राणानां परितापनमपद्रावणंच तथाध्वनि तद्वहने भारः उभयकालंप्रतिदिवसं प्रतिलेखने परिमन्थः । [भा.३५९२] चोदेति अतिरेगेजइदोसातो धरेइउभंतु ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org