________________
उद्देशकः-८, मूल - २००, [भा. ३५८३]
... ३६१ वृ-अध्वनिमार्गे निर्गता अध्वनिर्गता आदिशब्दात् आशिवादिभिर्या कारणैर्निर्गताः परिगृह्यन्ते । तेषामुपकरणे दग्धे वह्निना भस्मीकृते भिन्ने वा विविक्ते वा विस्मरणतः पतिते वास्तव्यास्तान् अध्वनिर्गतादीन ब्रुवतेऽस्माकमुद्धरितानि वस्त्राणिनसन्ति । केवलमस्माभिरमुकप्रदेशे परिष्ठापितानी वर्तन्ते । तान्यानीय गृहीथ एवमुक्ते तेऽपि प्राधूर्णका ये गीतार्थास्तान् प्रेषयन्ति, वास्तव्या अपिच तेषां चिह्नानि उपदिशन्ति । यथा गर्तासमीपेतरुसमीपेतडागसमीपेकूपसमीपेइत्यादि ।आणयणमिति अथैवं चिह्ने कथितेऽपि स्थानं न जानन्ति यदि वा न ते वास्तव्या ग्लानादिप्रयोजनापृतास्ततः स्वयमानीयप्रयच्छन्ति । ऐसणंवावित्तिअथवावास्तव्याः प्राधूर्णकानांदेशनंददतियथाअमुकप्रदेशे वस्त्रादिपरिष्ठापितमस्ति तदमीषां दर्शय अपिशब्दात्यदिग्लानादिप्रयोजनै व्यापृतास्तदा परिष्ठापिता भावे अन्यत् याचित्वा प्रयच्छन्ति । अविकोविए अप्पाणमिति आनीते परिष्ठापिते कोऽप्यकोविदोऽगीतार्थउपहतमितिकृत्वानेच्छेत् । तत्रप्राधूर्णकवस्तिव्यैर्वातस्यात्मीयंवस्त्रंपात्रंदत्वाइतरत्स्वयं गृहीतव्यम् । अथ तदपि कश्चिदगीतार्थतया नगृह्णीयात्तर्हि तदानींतंपुनः परिष्ठाप्यते । [भा.३५८४] अद्धाण निगयादीना उपरित्तोवहीविवित्तेवा ।
संपडुगभंडधारीपेसंतीतेवियाणंते ।। वृ-अध्वनिर्गतादीन् आदिशब्दादशिवादिकारणनिर्गतपरिप्रहस्तान्परितोपधीयान् परिमितोपधीयान् वा विविक्तोपधीन्वा विस्मरणतः पतितौपधीनित्यर्थः । उपलक्षणमेतत् दग्धोपधीन् वास्तव्या ज्ञात्वा कथंभूता वास्तव्याइत्याह-संपाण्डु (दु) गभाण्डधारिणो नामायावन्मात्रमुपकरणमुपयुज्यतेतावन्मात्रं धरन्ति शेषं परिष्ठापयन्ति । ते तान् तथाभूतान् ज्ञात्वा ब्रुवते अस्माकमुद्धरितानि वस्त्राणि न सन्ति । किन्त्वस्माभिरमुकप्रदेशेपरिष्ठापितानिवर्तन्तेतानिगत्वाप्रतिगृह्णीतेतिएवमुक्तेतथापिप्राधूर्णकाजानते गीतार्थान्प्रेषयन्ति कथमित्याह[भा.३५८५] गड्डागिरितरुमादीणि काउ चिंधाणितत्थ पेसंति ।
अवियावठासयंवा आणंतनंवमगंति ।। वृ- अत्र प्राधूर्णकप्रेषितान् वास्तव्या गर्तागिरितर्वादीनि चिह्नानि कृत्वा प्रेषयन्ति यदि ग्लानादिभिव्यापृताः स्वयमानयन्तिपरिष्ठापिताभावेऽन्यद्वा मार्गयन्ति । साम्प्रतमविकोविएअप्पणगमिति[भा.३५८६] नीयंमि विउवगरणेउवहमेयं न इच्छईकोइ ।'
अविकोविए अप्पणगंअनिच्छमाणो विविचंति ।। वृ-नीतेऽप्युपकरणे कश्चिदविकोविद उपहतमेतदिति कृत्वा नेच्छेत् । तस्मिन्नपिकोविदे आत्मीनं वस्त्रादिसमर्प्यते । अथ तदपिनेच्छति तदापरिष्ठापितमानीतंपुनर्विविचन्तिपरिष्ठापयन्ति । [भा.३५८७] असतीए अप्पणाविय झामियदिह वूढपडियमादीसु ।
सुज्झति कयपयत्तो तमेवगेहूं असढभावो । वृ- येन पूर्वं तत्परिष्ठापितमानीतं तस्य पश्चादुपधिः कथमपि प्रदीपनकेन दग्धः हृतो वा तस्करैः पानीयेन वानद्यादिप्लवेन प्लावितःव्रजतो वाकथमपि विस्मरणतः पतितआदिशब्दात्प्रत्यनीकेनाऽपि वस्त्राणि फालितानि पात्राणि अनेकधाभिन्नानि ततो ध्यामितहृतव्यूढपतितादिषूपकरणानि याचनीयानि ।तेषामसत्यभावेकृतप्रयत्नस्तदेवपूर्वपरिष्ठापितस्वयंगृह्णानःशुद्धोऽशठभावइतिकृत्वा ।
मू. (२०१) कप्पइ निगंथीण वा अतिरेगं पडिगहं अन्नमन्नस्सहादूरमवि अद्धाणं परिवेहिजए
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org