________________
३५८
व्यवहार-छेदसूत्रम्-२-८/२०० [भा.३५६६] दुटुअगेण्हणेलहुगो दुविहोउ विहीउनायमनातो ।
दुविहा नायमणीयासंविगतहा असंविग्गा ।। वृ-द्विविध उपधिरौधिक औपग्रहिकश्च । तस्य द्वितीयस्यापि पतितस्य दृष्ट्रा अवग्रहणे लघुको मासोयेचपूर्वमुक्ताअधिकरणादयो दोषास्तेऽपितस्यप्रसजन्ति ।सर्वउपधिभूयोद्विधाज्ञातोऽज्ञातश्च । तत्रज्ञातो नाम येषां स उपधिस्तेषां ज्ञायते अज्ञातोनाम यो न ज्ञायते यथाऽमुक्तस्य सम्वन्धीति । ते ज्ञाता द्विविधा भवेयुः-संविज्ञा असंविज्ञा वा । योऽपि चोपधिर्येषां सत्कृतया न ज्ञायते तेऽप्यज्ञाता द्विविधाः संविग्नाअसंविग्नाश्च । [भा.३५६७] मोत्तूण असंविगेसंविग्गाणंतुनयनजयणाए।
दोवणा संविग्गेछब्भंगा नायमनाए ।। वृ- मुक्त्वा असंविग्नान् किमुक्तं भवति? यो ज्ञायतेऽसंविज्ञानामेष उपधिः स न नीयते येस्तु संविज्ञानांद्वौवर्गौतद्यथासंयताः संयत्यश्च । तत्रसंविग्ने एकैकस्मिन् वर्गेषड्भङ्गाज्ञातेभवन्ति अज्ञाते च वक्ष्यमाणो विधिः । तत्रषड्भङ्गानुपदर्शयति[भा.३५६८] संयमेव अन्नपेसे अप्पाहे वावि एयसगामे ।
परगामे विय एवं संजति वग्गेविछब्भंगा ।।। वृ-यदितेसंयताः संविज्ञाइतिज्ञातास्तदास्वयंवागन्तुंनयति ।अन्यस्य वा हस्तेप्रेषयतिसंदिशति वा यथा मयास उपधिर्विस्मरणतः पतितो लब्धइति एवं स्वग्रामे त्रयो भङ्गाः परनामेऽपिस्थितानामेते एव त्रयः प्रकाराः षड्भङ्गाः संयतनामेवंसंयतीवर्गेऽपिषड्भङ्गाः । तदेवंज्ञातविषये विधिरुक्तः । [भा.३५६९] हाणादिनायघोसणसोउंगमनं चपेसणप्पाहे । '
पम्हुठे वोसठे अप्पबहु असंथरंतंभि ।। वृ-योनज्ञायतेकस्याप्येष उपधिरितिसपरिज्ञाननिमित्तेस्नानादिसमवसरणेधोष्यते । घोषणांच श्रुत्वाकेनापिकथितेज्ञातेयेषांस उपधिस्तत्रस्वगंवागन्तुंनयति ।अन्यस्य वा हस्तेप्रेषयतिसन्देशयति वा । तथा पम्हुठे विस्मरणतः पतिते व्युत्सृष्टे परित्यक्ते येनानीतस्तस्मिन्नसंस्तरति अल्पबहु परिभाव्य परिभोगोऽनुज्ञातः । एतदेव व्याख्यानयति[भा.३५७०] कामं पम्हुठंनो चत्तंपुन भावतो इमम्हेहिं ।
इतिबेतिसमणुन्ने इच्छा कज्जेसुसेसेसु ।। वृ- येषां स उपधिर्विस्मरणतः पतितस्तेषामन्तिकं स नीयते नीत्वा वेदं भण्यते । यथार्य युष्माद्विस्मरणतः पतितोऽस्माभिश्चानीतस्ततोगृह्यतामितिएवमुक्तेतेप्राहुः कामंनोऽस्माकंविस्मरणतः पतितमिदमुपकरणं परंभावतइदमस्माभिस्त्यक्तस्त्रिविधंत्रिविधेनव्युत्सृजतितमितिभावः । एवंब्रुवति उपधिस्ते यदिसंभोगिकास्तेन चविनासंस्तरतितर्हिस येषांसत्कस्तेपरिष्ठापयन्ति । एतेनइच्छाकजेसु इति व्याख्यातम् । सम्प्रति सेसेसुत्ति व्याख्यायते शेषा असांभोगिकास्तेष्वपि कार्येष्विच्छा । इयमत्र भावनाअन्यसांभोगिकैरानीतेतैश्चप्रतिषेधेयदियैरानीतस्तेतैन विनानसंस्तरति । अन्यश्चोपधिर्दुर्लभो नलभ्यतेवा तदा तैः समनुज्ञातंपरिभुजते । एतावता अप्पबहुसंथरंतम्मितिव्याख्यातं तदेवं संविग्नानां विधिरीदानीमसंविग्नानामुपधिविधिरुच्यते
[भा.३५७१] पक्खिगापक्खिगाचेव हवंतिइयरेदुहा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org