________________
उद्देशक :-८, मूल - २००, [भा. ३५६०]
३५७ वृ-भोजने पाने उच्चारे यतनांतत्रपथिकरोतिकथमित्याह-उदाहृता ये पूर्वं दोषास्तेषुयतो भवेत्न भवन्ति तथा यतनेतिभावः। [भा.३५६१] गंतव्व पलोएउंअकरणिलहुतो उदोस आणादी ।
पम्हुठ्ठो वासट्टोलहुतो आणादिनोचेव ।। वृ-विश्रम्यउच्चारंप्रश्रवणंकृत्वा यदागन्तव्यं भवतितदा सिंहावलोकनेन पश्चादवलोक्यगन्तव्यं । यदिपुनरवलोकनकरोतितदा प्रायश्चित्तंतस्य लघुकोमासः, ।अधिकरणदोषाश्च प्रागुक्ताः कथमपि विस्मरणः पतितेसंभवन्ति ।आज्ञादयश्च आज्ञाभङ्गादयश्चदोषः तथा यदिकथमपिविस्मरणतः पतितं स्यात्ततस्तग्रहणायप्रतिनिवर्तितव्यः । यदिमन्यतेकिंतेनेतिव्युत्सृजतितदामासलघुकंआज्ञाभङ्गादयश्च दोषाः । एतदेवाह[भा.३५६२] पम्हुठे गंतव्वंआगमने लहुगोयदोस आणादी।
निकारणमि तिन्नि उपोरिसीकारणेसुद्धो ।। वृ- पम्हुठे कथमपि विस्मरणतः पतिते सिंहावलोकनेन चद्दष्टे नियमतस्तदानयनाय पश्चाद्गन्तव्यं । अगमनेप्रायश्चित्तं लघुकोमासः ।अधिकरणदोषाश्चप्रागुक्ताआज्ञादयश्चतथा निष्कारणमिति कारणस्वाभावो निष्कारणं तस्मिन् यदिनास्तिवर्तमानस्य प्रत्यवाय इत्यर्थः । तदा अवश्यं निवर्तितव्यं तिन्नि उत्तियदि प्रथमायां पौरुष्यां विस्मरणतः पतितं चरमायांच पौरुष्यांस्मृतं तत्र यदि निःप्रत्यवायमन्तरा च वासोऽस्तियदा निवृत्य गृहीत्वा आनेतव्यमथ सूर्यास्तसमयवेलायांस्मृतं यथाऽमुकंमे विस्मरणतः पतितमितितदा आद्यान्त्रीन्यामान्-उषित्वाचतुर्थे यामे प्रतिनिवृत्त्यानेतव्यं प्रत्यवायाभावे, कारणे तुप्रत्यवायलक्षणे अनिवर्तमानोऽपिसशुद्धः । एतदेवभावयति[भा.३५६३] चरमाए विनियत्तइजइवासोअत्थिअंतराचसिमे ।
तिन्नि विजामे वसिउंनिवत्तइ निरचएचरमे ।। वृ-प्रथमायांपौरुष्यां विस्मरणतः पतितेतदानयनाय चरमायामपिपौरुष्यां निवर्तते । यदिच सिमे अन्तरावासोऽस्ति । अथ चरमायां दिनपौरुष्यांपतितंतदारात्रेत्रीन्यामान्उषित्वा चरमे यामे निरत्यये प्रत्यवायाभावतो निर्भये निवर्तते । कारणेशुद्धोइतिव्याख्यानार्थमाह[भा.३५६४] दूरसोविय पुच्छोसावयतेना नदी व वासंवा ।
इच्चाइकारणेहिं करेति उस्सगमोतस्स ।। वृ- दूरमतिशयेन गतानां स्मरणपथमवतीर्णः पतित उपधिः सोऽपि वा उपधिरतिशयेन तुच्छः मुखपोतिकादिरुपोऽति जराजीर्णश्चेति भावः । अथवा अपान्तराले व्याघ्रादीनि स्वापदानि स्तेना वा शरीरापहारिणउपकरणापहारिणोवा नदीवापान्तरालेवर्षवापतति ।आदिशब्दात्म्लेच्छभयंवा अशिवं वेत्यादिपरिग्रह इत्यादिभिः कारणैस्तस्य विस्मरणतः पतितस्योपकरणस्य उत्सर्गं वोसिरामित्ति त्रिभणनपूर्वकंपरित्यागंकरोति । एवं करणे अधिकरणादयो नभवन्ति । [भा.३५६५] एवंतापम्हुठो जेसिंतेसिं विही भवे एसो।
जेपुनअन्ने पेच्छे तेसिंतुइमोविही होइ ।। वृ-एवमुक्तेन प्रकारेणतावत्येषामुपधिर्विस्मरणतः पतितस्तेषामेषोऽनन्तरोदितो विधिर्भवति । ये पुनरन्येसाधर्मिकाः प्रेक्षन्तेतेषामयं वक्ष्यमाणो विधिर्भवति । तमेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org