________________
३५६
व्यवहार-छेदसूत्रम् -२- ८/२०० सवित्थारोत्तियच्चस्त्र्यादिभिःसहसंघट्टनादिप्राप्नोतितन्निष्पन्नमपितस्यप्रायश्चित्तमितिभावः । तथा[भा.३५५६] छड्डावणन्नपहोदवासती दुब्भिगंधकलुसप्पे ।
तेनोत्तिवसंकेज्जा आदियणे चेव उड्डाहो ।। वृ-कोऽपिसखरोराजकुलमान्यः प्रान्तः श्रवणमुच्चारंपथिकुर्वन्तं दृष्टाकोपात्तमेव श्रमणमास्कन्द्य तमुच्चारंछर्दापयेत् । अपरेन्यः पन्था क्रियतेतत्रचोक्तंप्रायश्चित्तं,तथापथिद्रवाभावेदुरभिगन्धउच्छलेत् । तत्रापिप्रवचनोड्डाहस्तथा कोऽपि कलुषात्माशंकेतस्तेनक इति उपलक्षणमेतत् । हेरिकोऽभिचारिको वा इत्यपि शङ्केत । तत आदाने ग्रहणेप्रवचनस्य उड्डाहः तस्मात् पथि विश्रामणादि न कर्तव्यमत्रवापवादमाह[भा.३५५७] अच्चायव दूरपहे असहभावेणखेदियप्पावा ।
छन्नेवामोत्तुपहंगामसमीवेयछन्नेवा ।। वृ-अतिशयेनातपउष्णंतपतिवृक्षाश्चपथोदूरवर्तन्तयथासणपल्लीमार्गप्रतिपन्नानामेकएवाध्वनि विश्रमणयोग्यो वृक्ष एवमधिकृतेप्यध्वनि विश्रमणहेतुरेक एव वृक्षोऽन्यत्रमाकाशंतेन कारणेन पथ्यपि वृक्षस्यअधस्ता विश्राभ्येत् । असहो नाम नातिदूरे वृक्षाः सन्ति परंतत्रगन्तुंन शक्नोतिततः सोऽपि पथि वृक्षस्याधो विश्रमणं कुर्यात् । अथवा उपधिभारेण खेदितात्मा अतिशयेन परिश्रान्तस्ततः पथ उद्धर्तितुंनशक्नोतीतिपथ्येव विश्राम्यति । तदेवपथ उभयोः पार्श्वयो दूरेणवृक्षसंभवे द्वितीयपदमुक्तमिदानींसमन्ततोवृक्षच्छन्नेप्रतिपादयति-छन्नेवामोत्तुपहमितियत्रपन्था उभयोः पार्श्वयोवृक्षैः छन्नस्तवा वा विभाषायां यदि निर्भयं, न ततः पन्थानं मुक्काऽन्यत्र विश्रमणादि करोति । अथ भयं तदा पथ्येवेति एतद्रेऽभिहितं,ग्रामसमीपेपुनर्निर्भयमितिवृक्षच्छन्नेवापथिय उद्धर्त्य विश्रामणादिकरोतिग्रामसमीपे यस्य तस्य वृक्षार्देवकुलादेश्छायासंभवात्तेनपुनः साधुना पथः किय रेउवर्तितव्यमत आह[भा.३५५८] पंथे ठितोनपेच्छइपरिहरिया पुव्ववन्नियादोसा ।
बिइयपए असतीए जयणाए चिट्ठणादीनि ।। वृ-तावतिदूरेउव॒त्यस्थातव्यंयत्रपथिकः पथावृजन्पथिऊर्ध्वस्थितोवासाधुमुद्वृत्तंन पश्यति । एवंचपूर्ववर्णितादोषाःसमस्ता अपिपरिहताः । द्वितीये पदे अपवादपदे पुनरुद्वर्तने असतिउद्धर्तनाभावे पथ्यपि यतनया वक्ष्यमाणया स्थानादीनि करोतिस च तथा कुर्वन्तीर्थकराज्ञया प्रवृत्तेः शुद्ध इति, । [भा.३५५९] संकठ्ठहरियच्छाया असतीएगहितो वहिट्टितोअत्थे ।
उठेइव अपत्ते सहसा पत्ते ततोपठिं ।। वृ-संकठो नामपन्थास उच्यतेयो वाट्योरपान्तरालेतत्रोद्वर्तनस्यासंभवः अथवाचतसृष्वपिदिक्षु समन्ततो हरितकायः अथवा पन्थानमतिरिच्यान्यत्रसर्वथाच्छाया न विद्यते, ।तत एतैः कारणैरुद्वर्तनासंभवे पथ्येव गृहीतोपकरणो मुहूर्तमात्रमूर्धास्थितो मार्ग एव च्छायायां विश्राम्येत, यदातु पथिकानागच्छतः पश्यति तदा तेपुतं प्रदेशमप्राप्तेष्वेव उत्तिष्ठति । तथा ते जानन्ति पूर्वमेष उत्थित इति ।अथसहसैवतेपथिका अदृष्टा एवंसंप्राप्तास्तदा तेषांपृष्टंदत्वा उत्तिष्ठति । तदा तेजानन्ति यथैष आत्मव्यापारेणोत्थित इति । एवं मिथ्यात्वादिदोषाः परिहृताभवन्ति । [भा.३५६०] भुंजणपियणुच्चारेजयणंतत्थ कुव्वती ।
उदाहडाय जेदोसा पुव्वं तेसुजतोभवे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org