________________
३५५
उद्देशक :-८, मूल - २००, [भा. ३५४९] इति ।यस्त्वेषामयं लोकः ससारमर्थतत्वमात्मनोन विजानातिअविदितपरमार्थत्वान् ।गतंमिथ्यात्व। [भा.३५५०] अन्नपहेण वयंतेकायासोचेव वाभवे पंथो ।
अचियत्तसंखडादीभाणाइविराधनाचेव ।। वृ-तं साधुं पथि स्थितं दृष्ट्वा पान्था अन्येन पथा व्रजन्ति तथा च सति काया हरितकायदयो विराध्यन्ते । तथासएव भवतिपन्थास्ततोमहान्प्रवर्तनादोषः । तथापथिस्थितं दृष्ट्वाकस्याप्यचियत्तमप्रीतिरुपजायतेततः सब्रूते-अहो मुण्डः पन्थानं रुध्वा स्थितः । तस्य श्रुत्वाकोऽप्यसहनोऽसंखडं कलहंकुर्यात् ।आदिशब्दात्युद्धमपि ।तथाचसतिभाजनविराधना । आदिशब्दादनागाढादिपरितापना भावतः शरीर विराधनाच । सम्प्रतिधूलीउक्खणउवहिविनासो इतिव्याख्यानयति ।। [भा.३५५१] सरक्खधूलीचेयणेपत्थिवाणंविनासना।
__ अचित्तरेणुमइलंभिदोसोधोव्वणधोव्वणे ।। वृ- सह रजसा श्लक्ष्णधूलिरुपेण वर्तते इति सरजस्का स चासौ धूलिश्च तस्याश्चैतन्यो तस्यां चेतनायामित्यर्थः । पादनिक्षेपेण उत्खनने शरीरादिसंस्पर्शतः पार्थिवानां विनाशनं भवेत् । अथ सोऽचित्तोरेणुस्तर्हि तेनाचित्तेनरेणुनामलिने उपधौ यदि प्रक्षालयतितथापिदोषः प्राणविराधनापत्तेर्वा (ब) कुशत्वसंभवाच्चाप्रक्षालनेऽपिदोषाः ।प्रवचनहीलनाद्यापत्तेः अन्यच्च[भा.३५५२] वेगाविद्वा तुरंगादीसहसा दुक्खनिग्गहा।
परम्मुहंमुहं किच्चा पंता ठाणंपणोल्लए ।। वृ-वेगाविद्वा वेगेनागच्छन्तस्तुरगादय आदिशब्दात् बलीवर्दादिपरिग्रहः सहसा दुःखेन निगृह्यन्ते निवार्यन्ते इतिःखनिग्रहा निवारयितुमशक्या इतिभावतस्तः शरीरविराधना भाजनविराधनाच तथा केचित् प्रान्तः पराङ्मुखं कृत्वा पथि स्थितं प्रणुदेयुर्गाथायामेकवचनं प्राकृतत्वात् । प्राकृते हि वचनव्यत्ययोपिभवति । किंच[भा.३५५३] पम्हठमवि अन्नत्था जइत्था कोविपेच्छती।
पंथे उवरिमम्हुठंखेप्पंगेण्हंतिअद्धगा ।। वृ-पथोऽन्यत्रविस्मरतः पतितमपियदृच्छयायदिकथमपिकोपिप्रेक्षते, पथिपुनरध्वगापरिभृष्टंक्षिपं गृह्णन्तितस्मात्पथिन विश्रमितव्यं । . [भा.३५५४] एवं ठितोवचिठेविसेसतराभवंतिउन्निवणे ।
दोसा निद्दपमायंगतेय उवहिं हरंततो ।। वृ-एवममुनाप्रकारेण स्थितेऊर्ध्वस्थानेनावतिष्ठमानेतथा उपविष्टेदोषावक्तव्याः । निवन्नेशयाने सविशेषतरा दोषा भवन्ति, तथाहि-पूर्वोक्तास्तावत्तथैव द्रष्टव्या, अन्यच्च शयाने कथमपि निद्राप्रमादं गते उपधिमन्ये पथिकादयो हरन्ति तस्मात्पथि न शयितव्यमिति । सम्प्रति ते चेवयसविसेसा संकादिविविंचमाणेवीत्येतद्व्याख्यानार्थमाह[भा.३५५५] उच्चारंपासवणं अनुपंथेचेव आयरंतस्स ।
लहुतोय होइमासोचाउम्मासोसवित्थारो ।। वृ-उच्चारंप्रश्रवणंवाध्वगानामनुकूलेपथि आचारतोऽसमाचारी निष्पन्नं प्रायश्चित्तंलघुको भवति मासः, ।अथतथोच्चारंप्रश्रवणंवाकुर्वन्तमवलोक्यकेचिदन्यंपन्थानं कुर्वन्ति चत्वारोमासालघुकाः,।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org