________________
३५४
व्यवहार-छेदसूत्रम्-२- ८/२०० [भा.३५४५] पंथे उवस्सएवापासवनुच्चार माइयंतेवा।
पम्हुसतीहएहितम्हामोत्तूणिमे ठाणा ।। वृ- तत् उपकरणं पथिव्रजतः कथमपि पतेत् ग्रामानुग्रामं वा गच्छन् यत्रोपाश्रये उषितस्तत्र विस्मरणतः पतितंभवेत् । विश्राभ्यतोवा क्वचित्पतितस्यात् । उच्चारंप्रश्रवणंवाकुर्वतःस्यात्पतितं, आचमतोवा विस्मृतमेतैः कारणैर्विस्मरणतः पतनसंभवस्ततो येषु विश्राम्यत उच्चारंप्रश्रवणं वाकुर्वतो दोषाभवन्तितानीमानिस्थानानि वर्जयेत् । तान्येवाह [भा.३५४६] पंथेवीसमणनिवेसणादिसोमासो होइलहुओऊ।
आगंतरसंठाणेलहुगा आणादिनो दोसा ।। वृ-पथियदिविश्राभ्यतिनिवसतिवाआदिशब्दात् ऊर्ध्वस्थितोवा तिष्ठतिसुप्तो वाउच्चारंप्रश्रवणं वा व्युत्सृजति तदा सर्वत्र असमाचारी निष्पन्नप्रायश्चित्तं मासलघु यदि पुनः आगन्तृणां स्थाने सभादौ विश्रमणादिकरोति तदा सर्वत्र प्रत्येकंचत्वारो लघुकाः आज्ञादयश्च दोषाः । [भा.३५४७] मिच्छत्त अन्नपंथेधूली उविखननउ उवहिणो विनासो ।
तेचेवय सविसेसा संकादिविविंचमाणेवी ।। वृ-ससाधुः पथिविश्राम्यतिधिग्जातीयाश्चान्ये जातिमदावलिप्तास्तेन पथासमागताभवेयुस्ततः ससाधुश्चिन्तयेत् ।मामन्निमित्तमेने उद्धर्तमानाहरितकायादिविराधनांकापुंरिति ।ससाधुः पथ उत्थाय अन्यत्र तिष्ठेत्यत्रच इमे दोषा जानन्त्येते श्रमणवादिन आत्मनः सारमतोऽयमस्मान् दृष्ट्रावृत्त इति तथा साधूनां धिग्जातीयानां पथि दत्तेऽत्र एव तेषामपि गुरवो धिग्जातीयाः प्रधानाश्च एतच्चाभिनवधर्माणः श्रुत्वा दृष्टा वा मिथ्यात्वं प्रतिपद्येरन् । तथा अनपंथेत्तितंसाधुंपथि स्थितंदृष्ट्रा पथिकाउदवृत्या व्रजन्ति । तेचोद्वर्तमाना हरितकायादीनां विराधनां कुर्वन्ति । तथाकेचित्तंपथि स्थितं दृष्टा ब्रुवते-अहो निर्लज्जः श्रमणः पन्थानं रुध्वा स्थितः । तच्च श्रुत्वा कोऽप्यसहनः कलहं कुर्यात् ततो युद्धे समापतितेभाजने भेदोऽनागाढादिः परितापनाच स्यात् । तथापादनिक्षेपेणधूल्या उत्खननं भवतीतितेनचउपधेर्विनाशोमलिनत्वभावात्तेएवानन्तरोदितदोषाःसविशेषाःशङ्कादयोविविंचत्यपि उच्चारादि त्यजत्यपि, तथाहि-उच्चारादि पथि कुव्रतो लोकस्य शङ्कोपजायते किमनेन गुदंनिर्लेपितमुत नेति । आदिशद्वात् किमेष स्तेनकः किं चाश्रमणोऽभिचारको हेरिको वा इत्यादि परिग्रहः । एष द्वारगाथासंक्षेपार्थः ।सामप्रतमेनामेवगाथां विवरीषुः प्रथमतो मिथ्यात्वद्वारं विवृणोति[भा.३५४८] पंथेन ठाइयव्वं बहवो दोसा तहिं पसजंति । .
अब्भुठियत्तिगुरुगाजंवा आवज्जती जत्तो ।। वृ-पथिसाधुना विश्रमणनिमित्तंनस्थातव्यं यतस्तत्रबहवो दोषाः प्रसजन्ति । तानेवाह-साधुना धिग्जातीयानांपथि प्रदत्तेअभ्युत्थिताएते अभ्युत्थानमेतेषांकृतमिति लोकप्रतिपत्तौ तस्य प्रायश्चित्तं चत्वारोगुरुकाः, । यच्चस्वयं दृष्ट्रायतोवाश्रुत्वा मिथ्यात्वमापद्यते । अभिनवधर्या मिथ्यादृष्टिभंगाढतरं मिथ्यात्वमधिगच्छति तन्निष्पन्नंच तस्य प्रायश्चित्तंधिग्जातीयानांचात्मबहुमानसंभवः[भा.३५४९] जाणंति अप्पणो सारंएतेसमणवादिणो ।
. सारमेएसि लोगोयमप्पणो न वियाणई ।। वृ-येआत्मानंश्रमणमितिवदन्तितेआत्मनःसारं परमार्थतत्वंजानन्तियथाअस्मभ्यमेते गरीयांस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org