________________
३५२
व्यवहार-छेदसूत्रम् -२-८/२०० वृ-यथालघुस्वक उपधिर्द्विविधोभवतिजधन्यो मध्यमश्च ।अन्यतरग्रहणेनतुत्रिविधोऽप्युपधिः परिगृह्यते । तदेवंकृता विषमपदव्याख्याभाष्यकृता सम्प्रतिनियुक्तिविस्तरः । [भा.३५३३] अंतो परिठावंतेबहियाय विहारमादिसुलहुगो ।
अन्नयरं उवगरणं दिठंसंका नघेच्छंति ।। [भा.३५३४] किंहज परिठवियं पम्फुठा वावितो नगेहंति ।
- किंएयस्सन्नस्स वसं किजइगेण्हमाणोवि ।। वृ-अन्तामादीनांमध्ये बहिर्विचारभूमौ वा परिस्थापयति विस्मरति पम्हठंति वा परिठवियं ति वा एगठ्ठमिति वचनात् प्रायश्चित्तं लघुको मासः । कस्मादीदृशं प्रमादं करोतीति हेतोः कः पुनर्दोषो यदि विस्मृतमत आहअन्यतरत्जधन्यंमध्यममुत्कृष्टंवाउपकरणं दृष्टंततोजाताशंङ्काशंकातश्चनकेचनापि ग्रहीष्यंति,शङ्कामेवस्पष्टतांभावयति । किं होज्जेत्यादिसाधवस्तदन्यतरत् उपकरणमन्तर्बहिदृष्ट्वाशङ्कन्ते किमेतत्परिष्ठापितमुतकस्यापिविस्मृतंभवेत् । एवंशङ्कमानास्तदुपकरणं विस्मृतंन गृह्णन्तियतो गृह्णन्नपि जनैः स शंक्यते । तथापि-तत्पतितं गृह्णन्तं संयतं कोऽपि द्दष्ट्रा शङ्केत किमेतस्य अन्यस्य वा किमुक्तं वा भवति । किमात्मीयं पतितं गृह्णाति किंवापरकीयं कस्यापि दानार्थमेवं शङ्कासंभवे तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथ निःशङ्कितं परेषां स्यात्तदा चतुर्गुरुकं । एवं शङ्कासंभवतो न गृह्णन्ति तस्मिंश्चागृह्यमाणे इमेदोषाः ।। [भा.३५३५] थिगलधुत्तापोत्तेबालगचीराइएहिंअहिगरणं ।
बहुदोसतमाकप्पा परिहानीजा विनातंच ।। .. वृ-तत्पतितंयथालघुस्वकमुपकरणंगृहस्थैदृष्टंततस्तेतत्गृहीत्वाऽन्यस्य छिद्रवतोवस्त्रस्य थिगलकं कुर्वन्ति, तथा प्रक्षाल्य पोतकानि वहिकापट्टादिरूपाणिकुर्युर्यदिवाउत्तानशायिनांबालकानांयोग्यानि चीवराणि विदधीरन् । इत्येवमादिभिः प्रकारैर्यथालघुस्वकस्योपकरणाग्रहणे अधिकरणंयदातुपतिताः कल्पान गृह्यन्ते । तदान बहुदोषतमाः प्रभूततमं तेष्वधिकमिति भावः । तच्च उपकरणंविना अन्य उपकरणंयाचमानस्य परिहानिः सूत्रार्थयोः येच तृणग्रहणाग्निसेवनादयो दोषास्तेऽपिप्रसजन्ति। [भा.३५३६] एते अन्नेय बहूजम्हा दोसातहिंपसजंति ।
आसगणे अंतो वा तम्हा उवहिं नवोसिरए ।। वृ- एते अनन्तरोदिता अन्ये च यस्माद्बहवो दोषास्तत्रपतितेप्रसजन्ति तस्माद्ग्रामादीनांबहिरासन्ने प्रदेशे अन्तर्वातमुपधिन व्युत्सृजेन्नविस्मरणतः पातयेत् । अधुना यः शङ्कातः शङ्कमानोवानगृह्णातितं प्रत्युपदेशमाह[भा.३५३७] निस्संकियंतुनाउं विच्चुयमेयंतिताहे घेत्तव्वं ।
संकादि दोसविजढा नाउंवप्पंति जस्स नयं ।। वृ-यदा एतदुपकरणंकस्यापिविच्युतं विस्मरणतः पतितमिति निःशङ्कितंज्ञातंभवतितदा नियमतो ग्रहीतव्यं । गृहीत्वा च शङ्कादिदोषरहिता मा ममविषये कस्यापि शङ्कास्यादित्यादि दोषवर्जिता यस्य वत उपकरणंतस्य ज्ञात्वासमर्पयन्ति । एतच्च यद्विषये कर्तव्यं तदाह[भा.३५३८] समणुन्नेयराणंवा संजती संजयाणवा ।
इयरे उअनुवदेसो गहियं पुनघेप्पएतेहिं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org